Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
h
श्रीआव- स्थाप्यं परिहारविशुद्धिक सूक्ष्मसम्परायं यथाख्यातं च, अथवा गृहीताशेषविकल्पं द्विविधर्म-अगारसामायिकमनगार- सामायिक श्यक मल
च, तथा चाह-दुविहं चेव चरितं अगारमणगारियं चेव ॥ ७९६ ॥ सामायिक द्विविधमेव-द्विभेदमेव मूलभेदेनहातिविधया वृत्तीचारित्रं-चारित्रसामायिकम् , अगाः-वृक्षास्तैः कृतत्वाद् आ समन्तात् राजते इति अगारं-गृहं, 'क्वचिदिति (ड) नितिद्वार उपोद्घाते
प्रत्ययः, तदस्यास्तीति 'अनादिभ्य' इति मत्वर्थीयोऽकारप्रत्ययः, अगारो-गृही तस्मिन् भत्रमागारिकम् , अध्यात्मादिभ्य
इतीकण् प्रत्ययः, इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात् , अनगार:-साधुः, न विद्यते वस्वामिभावेनागारमस्येति ॥४३४॥ व्युत्पत्तः, तस्मिन् भवमानगारिकं चैव, पूर्ववदिकण्प्रत्ययः, आह-सम्यक्त्वसामायिकश्रुतसामायिके विहाय चारित्र
सामायिकस्य साक्षाद्भेदाभिधानं किमर्थम् , उच्यते, तस्मिन् सति तयोर्नियमेन भाव इति ख्यापनार्थ, यद्वा चरमत्वादस्य यथा भेद उक्तः तथा शेषयोरपि वाच्य इति ज्ञापनार्थ । साम्प्रतं मूलभाष्यकारः श्रुतसामायिकमध्ययनरूपत्वात्
ब्याचिख्यासुस्तस्य भेदानाहहै| अज्झयणपि य तिविहं सुत्ते अत्थे (य) तदुभए चेव। सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती॥१५०॥ (भाष्य)
अध्ययनमपि च त्रिविधं-सूत्रविषयमर्थविषयं तदुभयविषयं च, अपिशब्दात् सम्यक्त्वसामायिकमप्यौपशमिकादिभे- ४३॥ दात् त्रिविधमिति ॥ प्रक्रान्तोपोद्घातनियुक्तरशेषाध्ययनव्यापितां दर्शयति- शेषेष्वपि चतुर्विशतिस्तवादिष्वन्येप्वध्य४.यनेषु भवत्येषेव-उद्देशनिर्देशादिका निरुतिपर्यवसाना नियुक्तिः । आह-अशेषद्वारपरिसमाप्तावतिदेशो न्याय्यः, किमर्थ
RAGAOKS
Jain Education Inters
For Private & Personal Use Only
M
w.jainelibrary.org

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308