Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 272
________________ श्रीआव-1 गुणा एव, न द्रव्याणि, तस्मात्त एव तात्त्विका इति पर्यायाधिकेनोके द्रव्याधिकः प्राह-द्रव्याण्येव च परमार्थतः सन्ति, सामायिके श्यक मल- न गुणाः, यतो द्रव्यप्रभवा गुणाः, न गुणप्रभवानि द्रव्याणि, किमुक्तं भवति ?-द्रव्यत्वेनोत्पादविगमपरिणामप्रकारेस्तेषां किमिति य० वृत्ती तेषां गुणानामुत्पादो भवति, तेषां परोपादानत्वात् , नतु गुणेषुक्तप्रकारेण द्रव्याणां, तेषामपरोपादानत्वात् , तस्मात् तान्येव ता द्वारं उपोद्घाते द्रव्याण्यन्तविशेषणीभूतगुणानि तात्त्विकानि, न गुणा इत्यात्मैव सामायिकम्, एवं पर्यायाधिकेन द्रव्यार्थिकेन च स्वमते उद्भाविते परस्परविरुद्धमताकर्णनतो व्याकुलीचित्तः सन् शिष्यः प्रश्नयति-भगवन् ! किमत्र तत्त्वमिति !, ॥४३३॥ तत आचार्यः स्वसिद्धान्तमुपदर्शयति-जं जं जे जे भावे' गाथा, यत् यत् द्रव्यमात्ममृदादिकं यान् यान् भावान्पर्यायान् विज्ञानघटादीन् परिणमति-तादात्म्येन प्रतिपद्यते प्रयोगतो विवसातो वा 'तं तहेति-अगृहीतवीप्सोऽपि प्राग्वीप्सोपन्यासादयं शब्दो वीप्सां गमयति, तत् तत् तथा तथा परिणमन्तं जानाति जिनो-भगवान् केवली, यस्मादपर्याये-पर्यायरहिते 'जाणणा' केवलज्ञानेनापि परिज्ञा नास्ति, तस्मात् द्रव्यपर्यायात्मकं वस्तु तात्त्विक, केवलिना तथाs-| वगतत्वाद्, अतः सामायिकभावपरिणत आत्मा सामायिकमिति स्थितं । व्याख्यातं किमिति द्वारं, अधुना कतिविधमिति द्वारं व्याचिख्यासुराह-- सामाइयं च तिविहं समत्त सुंअं तहा चरितं च । दुविहं चेव चरितं अगारमणगारिचेव ॥ ७९५॥ ४ ॥४३३॥ ___सामायिक प्राग्निरूपितशब्दार्थ, चः पूरणे, त्रिविध-त्रिभेद, तद्यथा-सम्यक्त्वम्, अत्रानुस्वारलोप आपत्वात्, श्रुतं चारित्रं, सम्यक्त्वसामायिक श्रुतसामायिक चारित्रसामायिकमित्यर्थः, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308