Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 269
________________ द्रव्यगुणसमुदायात्मक इति द्रव्यगुणयोः सामायिकमिति द्रष्टव्यम्, अत्र नयैश्चिन्ता, बतः केचिन्नया द्रव्यं सामायिक मिति प्रतिपन्नाः, अपरे गुण इति, सकलनयानां च आधारभूतौ द्वौनयो, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकश्च, तत्र नैगमहासङ्घहव्यवहारा द्रव्याथिकनयाः, उपरितना ऋजुसूत्रप्रभृतयश्चत्वारः पर्यायार्थिकनयाः, आह पचूर्णिकृत्-“आइतिगं नयाणं| *दबडिओ, उवरिल्ला चत्तारि पज्जवद्वितो" इति, तत्र द्रव्यार्थिकः पर्यायाधिको वा यत् सामायिकमिच्छति तदुपदर्शयन्नाह| जीवो गुणपडिवन्नो नयस्स दबट्टियस्स सामइयं । सोचेव पज्जवट्ठियनयस्स जीवस्स एस गुणो॥७९२॥ ___ जीवः-आत्मा गुणैः-सम्यक्त्वादिभिः प्रतिपन्नः-आश्रितो गुणप्रतिपन्नः द्रव्यमेवार्थों यस्य न पर्यायाः स द्रव्यार्थिकः, अथवा 'दघट्टिय' इति द्रव्यस्थित इति संस्कारः, द्रव्ये वस्तुतत्त्वबुद्ध्या स्थितोन तु पर्याये इति द्रव्यस्थितः, यदिवा द्रव्यास्तिक इति संस्कारः, तत्र अस्तीति मतिरस्येत्यास्तिकः, 'दैष्टिकास्तिकनास्तिका' इति निपातनादिकण इत्यास्तिको, नतु | पर्याये इति द्रव्यास्तिकः, किमुक्तं भवति :-द्रव्यमेव तात्त्विकमस्ति न पर्याया इति यः प्रतिपन्नःस द्रव्यास्तिक इति, तस्य द्रव्यार्थिकस्य द्रव्यस्थितस्य द्रव्यास्तिकस्य वा नयस्य मतेन सामायिकं, इयमत्र भावना-गुणाः खल्वौपचारिकत्वादसन्त एव, परमार्थतो द्रव्यव्यतिरेकेण तेषामनुपलम्भात्, अथ यदि रूपादयो न सन्ति कथं तर्हि लोकस्य द्रव्ये तत्प्रतिपत्तिः, दाचित्रे निम्नोन्नतभेदप्रतिपत्तिवत्, गुणप्रतिपन्न इत्यत्रापि गुणस्य विशेषणीभावेन जीवस्यैव तात्त्विकत्वं, यथा पावक इत्यत्र पुरुषस्य पचनक्रियायाः, ततोऽस्य द्रव्यार्थिकनयस्य न्यम्भूतगुणग्रामो जीव एवं सामायिक, न पर्याय इति। पर्यायाधिकस्य पायस्थितस्य पर्यायास्तिकस्य वा पुनर्नयस्य स एव सामायिकादिर्गुणः परमार्थतो, नतु जीवद्रव्यं, गुणातिरेकेण Jain Educatan internete For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308