Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 256
________________ श्रीआव-18 नहेतुतया प्राणिरक्षकतया च धर्मोपष्टम्भकम्, अतो वस्त्रे यत् ग्रन्थत्वस्य व्यापकं कर्मबन्धहेतुत्वं तस्य विरुद्धं यत्कर्म- बोटिकश्यक मल- मलापगमनिबन्धनत्वं तेन व्याप्तस्य धर्मोपकरणत्वस्योपलब्धेः ग्रन्थत्वप्रतिषेधः, अथ वस्त्रपरिग्रहाभ्युपगमे साधूनां पर- निरासः य. वृत्ती स्परं शुभेतरवस्त्रविशेषदर्शनतो मात्सर्यादिरुपजायते, तस्करादीनां च तद्विषयो लोभादिः, अतः कपायहेतुत्वात् ग्रन्थः, उपोदयात प्रयोगश्च-यत् कषायहेतुस्तत् ग्रन्थो यथा स्वापतेयं, कषायहेतुश्च वस्त्रमिति, तदसमीचीनं, हेतोरसिद्धत्वात्, तथाहि-न |भावितजिनवचनानां साधूनां शुभेतरवस्त्रविशेषदर्शनेऽपि मात्सर्यादिः, इतरेषां च तत्सम्भव आहारेऽपि समः, तस्करादी॥४२५॥ नामपि च परिजीर्णाल्पमूल्यवस्त्रविषये न लोभादि, क्षुद्रसत्त्वानां तु तत्सम्भवे पिच्छिकादिष्वपि समानं, तस्मात् तत्त्वतो न कषायहेतुता, अनैकान्तिकोऽपि चायं हेतुः, भगवतः सङ्गमकगोशालादीन् प्रति धर्मपराणां जिनमतस्य च 31 प्रत्यनीकान् प्रति कषायहेतुत्वेऽपि ग्रन्थत्वायोगात्, उक्तं च-"अत्थि य किं किंचि जए जस्स व कस्स व कसायवीयं जं। वत्थु न होज ? एवं धम्मोवि तुमे न घेत्तवो ॥१॥ जेण कसायनिमित्तं जिणोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि ४ाय पडिणीयाणं व जिणमयं च ॥ २॥" ( वि. २५५९-६०) तस्माद्यत्किञ्चिदेतत्, एवं स्थविरेस्तस्य कथनं कृतं ॥ अमुमे-13 वार्थमुपसञ्जिघृक्षुराहरहवीरपुरं नगरं दीवगमुजाणमजकण्हे य । सिवभूइस्सुवहिम्मी पुच्छा थेराण कहणा य॥१४६॥ (मू. भा.) ॥४२५॥ | रथवीरपुरे नगरे दीपकं नाम उद्यान, तत्रार्यकृष्णो नामाचार्यः समवसृतः, तत्र शिवभूतेर्जिनकल्पिकप्ररूपणावसरे * उपधौ पृच्छा, स्थविराणां च-आर्यकृष्णानां कथनेति गाथासंक्षेपार्थः, भावार्थः प्रागेवोकः। स च शिवभूतिस्तथा स्थविरैः -MARCHURESCAMARCLOSAUGACAS Jain Education International For Private & Personal use only __www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308