Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 254
________________ का श्रीआव- अतिशयविकलश्च भवान् , ततो मा भूस्त्वं निरतिशयः सन्नचेलः, उपदेशाद्धि गुरूणां कार्यसिद्धिर्न वेषचरितमा-17वोटिकश्यक मल त्रानुष्ठानात् , न खलु रोगी वैद्यस्य वेषं चरितं वाऽनुकुर्वन्नरोगीभवति, किन्तुपदेशात् , आह च भाष्यकृत्- निरासः य. वृत्ती "अरहंता जमचेला तेणाचेलत्तणं जइ मयं ते। तो तबयणातोच्चिय निरतिसओ होहि माऽचेलो ॥१॥ रोगी उपोद्घाते जहोवएसं करेइ वेजस्स होयरोगी य । न उ वेसं चरियं वा करेइ न य पउणइ करेंतो ॥२॥ तह जिणवे जाएसं कुण माणोऽवेइ कम्मरोगातो । नउ तन्नेवत्थधरो तेसिं आएसमकरेंतो ॥ ३॥" (वि. २५८५-७) अथोपदिष्टो भगवद्भिः, ॥४२४॥ जिनकल्पस्ततः सोऽस्माभिराश्रीयते, ननु यदि जिनोपदेशात्तस्याश्रयणं तत एतदपि जिनोपदेशात् प्रतिपत्तव्यं-ये उत्तमधृ तिसंहननाः पूर्वविदः सातिशया गच्छे कृतपरिकर्माणस्ते जिनकल्पं प्रतिपद्यन्ते, न शेषाः, उक्तं च-"उत्तमधिइसंघयणा है। पुवविदोऽतिसयिणो सया कालं । जिणकप्पियादिकप्पं कयपरिकम्मा पवति ॥१॥” (वि.२५९१) तथा व्यवच्छिन्नः सम्प्रति जिनकल्प इत्येतदपि, तथा चोक्तम्-"मणपरमोहिपुलाए आहारग खवग उबसमे कप्पे । संजमतियकेवलसिझणा या जंबुम्मि वोच्छिन्ना ॥१॥" (वि. २५९३) ततः कथं भवतो जिनकल्पाश्रयणम् ?, अथ यथा तदुपदेशः क्रियते। दतथा तद्गतवेषचरितानुकारोऽपि, तत्रेदं प्रष्टव्यं-तद्गतवेषचरितानुकार्ये किं सर्वथा उत देशतः, तत्र यद्याद्यः पक्षः सोऽसम्भवी, तीर्थकृतामेव तीर्थकरगुणोपेतता, न प्राकृतगुणयुक्तानां युष्मादृशां, तीर्थकरगुणाश्चेमे-निरुपमधृतिसंहनना ॥४२४॥ मतिश्रुतावधिमनःपर्यायज्ञानिनः सत्त्वसम्पन्ना अच्छिद्रपाणिपात्रा देवदानवैरप्यक्षोभ्याः सततमप्रमादिनो जितपरीपहाः, दाततस्ते वस्त्रपात्राद्युपकरणरहिता अपि न यथोक्तं दोषमामुवन्तीति न कुर्वते वस्त्रादिग्रहणं, केवलमस्माभिः सवस्त्रो। RAMMARRIER Jain Education in For Private & Personal use only wjainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308