Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 252
________________ श्रीआव-काकरणात्, तथा च परिहितपरिजीर्णपरिधाना काचित् युवतिः कोलिक प्रत्येवमाचष्टे-त्वर कोलिक! नग्नाऽहं वर्त्त इति, बोटिकश्यक मल- ततः संयमयोगस्फातिनिमित्तं तथारूपाणि वस्त्राणि धारयतो यतेः सदा ममत्वरहितस्य कथं न परीषहसहनम् ।, आह* निरासः य. वृत्तीच-"संयमयोगनिमित्तं परिजुन्नादीणि धारयंतस्स। कह न परिसहसणं जइणो सइ निम्ममत्तस्स! ॥॥" (वि. १०६०) उपोदयात अथ सूत्रे 'नगिणस्स वावि मुंडस्से त्यादिना साक्षान्नग्नत्वमभिहितं, परिजीर्णालमूल्यवस्त्रपरिधाने तु न तदनुपचरितं भवति, उपचरिते च नग्नत्वे परीषहसहनमप्युपचरितमेव प्रामोति, न चोपचारादर्थसिद्धिः, नहि माणवको दहनोपचारा-IN ॥४२३॥ 18 दाधीयते पाके इति प्रतीतमेतत् , तदप्यशोभनं, सम्यक् जिनवचनापरिज्ञानात्, न खलु क्षुत्परीषहसहनमप्युपचरितमेव प्राप्नोति, पिपासापरीषहसहनं च, सर्वथा वाऽशनपानप्रतिषेधत उपपद्यते, किन्त्वनेषणीयपरित्यागाद्, अन्यथा भगवतामप्यहतामजितपरीषहत्वप्रसक्तिः, तेषामप्येषणीयान्नपानोपादानात् ,ततो यथैषणीयानपानपरिभोगतः क्षुत्पिपासापरीषहसह-1 नमेवं परिजीर्णाल्पमूल्यवस्त्रपरिधानेऽप्यचेलपरीषहसहतेति, उक्तं च-"जइ चेलभोगमेत्तादजिताचेलयपरीसहो तेणं । अजियदिगिंछाइपरीसहोऽवि भत्ताइभोगातो॥१॥ एवं तुह न जियपरीसहा जिणिंदादि सबहाऽऽवणं । अहवा जो भत्तादिसु स विही चेलेवि किं नहो? ॥२॥जह भत्तादि विसुद्धं, रागद्दोसरहिओ निसेवंतो। विजियदिगिंछाइपरीसहो मुणी सपडियारोऽवि ॥३॥ तह चेलं परिसुद्धं रागहोसरहिओ सुयविहीए। होइ जियाचेलपरीसहो मुणी सेवमा ॥४२३॥ णोऽवि ॥४॥" (वि. २५९४-१७) स्यादेतत्-यदि परिजीर्णाल्पवस्तुपरिभोगेऽप्यचेलकपरीषहः सोढोऽभ्युपगम्यते ततः काणकुण्टादियुवतिरपि न परमार्थतो युवतिः, परिपूर्णयुवतिलक्षणायोगात्, ततस्तत्परिभोगेऽपि स्वीपरीषहः सोढो भवेत् , Notekxxx CAMERIKARANASALAAG Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308