Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
SXSXSSTUSOSAS*
कसाधनाङ्गं पिच्छिकादि तेनोक्तदोषसम्भवेऽपि तद् ग्राह्य, ननु तत्परलोकसाधनाङ्गत्वं वस्त्रेष्वपि तुल्यं, यथोक्तं प्राक्, उक्त पाच-"न हरन्ति तहाभूयं वत्थं तेणा पयोयणाऽभावा । खुद्दहरणं च पिच्छिगकुंडिगमाईसुवि समाणं ॥१॥ वोसिरिएसु|
न दोसो पिच्छिगमाईसु अह उ वत्थेवि । तुलं चिय वोसिरणं साहणभावो य परलोए ॥२॥ (धर्म.१०५०-१) तथा अप्रमत्तस्य सतो वस्त्रं प्रायेण न नश्यति, नष्टेऽपि च कथमपि तस्मिन् त्यककलत्रादिग्रन्थस्य शोको नोपजायते, विदितभवस्वरूपत्वात् , आह च-"अपमत्तस्स न नासइ नटेऽवि न जायई तहिं सोगो । मुणियभवसरुवस्स चत्तकलत्तादिगंधस्स ॥१॥" (धर्म. १०५२) ततो यदुक्तं 'हा गतं मे वस्त्रमित्यात्मनि शोकश्चेत्यादि, तन्न, वस्त्रेष्वपेक्षाया असम्भवात्, यो हि जिनवचनभावितान्तःकरणः स्वजनवर्ग कुप्यसङ्घातं सुवर्णसञ्चयं विषयानपि च मनोरमान् परित्यजति तस्य |
कथं नामापेक्षा परिजीर्णाल्पमूल्यवस्त्रमात्रे', अथ यस्मालजते स्यादिभ्यस्तेन तद् गृहातीति तत्रापेक्षा, ननु लुञ्चितशिरहस्कस्य भिक्षार्ध प्रतिगृहमटने लज्जा न भवति नाग्यमात्रे लज्जा भविष्यतीत्यतिसाहस, यद्येवं ततः कस्मान्न परित्यजति ?,
उच्यते, उपकारनिरीक्षणात् यथाऽऽहारं, उपकारकारिता च संयमयोगहेतुतया पूर्वमभिहितैव, उक्तं च-"जो चयइ सयणवग्गं हिरण्णजायं मणोरमे विसए । जिणवयणनीइकुसलो तस्स अवेक्खा कहं वत्थे ? ॥१॥" लजइ जमित्थियाइसु४ | तेणं तं गिण्हइत्ति सावेक्खो। लुचियसिरस्स भिक्खं हिंडंतस्सेह का लजा?॥२॥ ता किं न तं चएइ? उ उवगारनिरिक्खणा जहाऽऽहारं । भणितो य ततो पुर्वि संजमजोगाण हेउत्ति ॥३॥" (धर्म. १०५४.६) यदपि परिषहासहनमु. दावितं तदप्यसमीचीनं, यतो यानि परिजीर्णान्यल्पमूल्यानि च वस्त्राणि तानि परमार्थेनावस्त्राणि, विशिष्टवस्त्रकार्या
O***
Jain Education Inter
For Private & Personal use only
w.jainelibrary.org

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308