Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीआवश्यक मलय० वृत्तो उपोद्घाते ॥४२९॥
AKA
EGAONKARIXE+%96%ONG
सावजजोगविरओ, तिगुत्तो छसु संजओ। उवउत्तो जयमाणो, आया सामाइ होइ ।। १४९ ॥ (मू. भा.)/ नयैः सा___ अवयं-मिथ्यात्वकषायनोकषायलक्षणं, सह अवद्यं यस्य येन वा स सावधः स चासौ योगश्च सावद्ययोगः तस्माद् मायिकम् विरतो-निवृत्तः सर्वसावद्ययोगविरतः, तथा त्रिमिः-मनोवाक्कायैर्गुप्तः, तथा पसु जीवनिकायेषु संयतः-प्रयत्नवान , अथ अवश्यकर्त्तव्येषु योगेषु सततमुपयुक्तो, यतमानः, यतनं-तेपामासेवनं, इत्थंभूत आत्मा सामायिकमिति, इयं मूलटीकानुसारेण व्याख्या ॥ साम्प्रतमियमेव गाथा कथं कालिकसूत्रेऽपि प्रतिसूत्र पूर्वमवतेरुनया इति सकौतुकविनेयजनानुग्रहाय पूर्वसूरिकृतव्याख्यानुसारेण नयास्यायते, सङ्ग्रहनयः प्राह-आत्मा सामायिक-सामायिकशब्दवाच्यो, न तदतिरिक्तं गुणान्तरं, गुणानां द्रव्यात् पृथग्भूतानामसम्भवाद्, अपृथग्भूतानां द्रव्ये एवान्तर्भावात्, एवं ब्रुवाणं सङ्ग्रहं प्रति व्यवहारोऽजोचत्-न शक्यमेतत् प्रतिपत्नुमतिप्रसङ्गदोपात्, तथाहि-यद्यात्मा सामायिकं ततो यो य आत्मा स सामायिकमिति प्रसक्तं, तत एवं प्ररूपय 'जयमाणो आया सामाइयं होई' इति, यतमानो नाम प्रयत्नपरः, तथाभूत आत्मा सामायिक, न शेष इति, एवं व्यवहारेणोके सति जुजुसूत्रनय उवाच-यदि नाम यतमान. आत्मा सामायिकं तत एवं तामलिषभृतयोऽपि स्वच्छंदसा यतमानाः सामायिकं प्रसक्ताः, तेषामपि स्वसमयागतयतनामात्रसम्भवात्, न चैतदिष्टं, तेषां मिथ्यादृष्टित्वात् , तत एवमवबुधव-उपयुक्तो यतमान आत्मा सामायिकमिति, उपयुक्तो नाम ज्ञेयप्रत्याख्येयज्ञा
॥४२९॥ नप्रत्याख्यानपरिणामः, एवं सति तामलिप्रभृतीनां व्यवच्छेदः, तेषां सम्यग्ज्ञानसम्यक्प्रत्याख्यानासम्भवात् , एवमृजुसू-१८ श्रेणोके शब्दनयोऽभाणीत्यापयुक्तो यतमान आत्मा सामायिकम् , एवं तीविरतसम्यग्दृष्टयो देशविरताश्च सामायिक
Jan Education in
For Private & Personal Use Only
FO
wjainelibrary.org

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308