Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 244
________________ - श्रीआव च वातकायकीटिकादिसत्त्वव्याघातः, तथा जघन्यतोऽपि वस्त्रं रूपकपक्षकादिमूल्यं, ततस्तत्पदाने दातुर्महती पीडा, बोटिकाः श्यक मल हीमाधुकरी च वृत्तिरागमे प्रतिपादिता, ततस्तद्वृत्तियुष्मञ्चेष्टितयोः परस्परविरोधः, अन्यच्च-वस्त्रादिकं उन्धमपि प्रच्छाद'य. वृत्ती नपटिकादिकरणाय संधानीयं, मूषकभक्षितादिकं च सीवनीयं, ततः सन्धानादिकरणे सूत्रार्थक्षरणव्याघातः, अपिच-11 उपोद्घाते शोभनतरवस्त्रपरिधाने तथाविधजनापेक्षया तच्छरीरस्य महती शोभोपजायते, आत्मनि चोत्कर्षः, ततो विभूषाप्रत्ययनि-181 विडतरकर्मबन्धानुषङ्गः, उक्तं च-"विभूसावत्तियं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइ है १४१९॥ दुत्तरे ॥ १॥” ( दश. २७४ ) तथा दुर्बलवस्त्रलाभे पुनरिदं कुतो लप्स्ये इति महती मूर्छा समुपजायते, सा च मूी भवसरित्पतिनिमज्जनकारणं, सर्वतश्च शङ्का प्रादुर्भवति, ममेदं ग्रहीष्यति, शङ्कापि च सङ्किष्टाध्यवसायरूपत्वान्नर-18 कप्रपातकारिणी, चौराद्याशङ्कात एव ग्रामनगरादिप्रतिबद्धतया विहारक्रमाभावः, एकत्र वासे च प्रतिवन्धो लघुतेत्या|द्यागमाभिहितानेकदोषानुषङ्गः, विहारक्रमे च सर्वोऽप्युपधिः साधुना स्वयं वोढव्य इति तद्वहने भारवहनं, तथा च सति महान् शरीरस्य क्लेशस्तद्भावे च सूत्रार्थपरिमन्थः, अन्यच्च-यदि कथमपि विहारक्रमे स्वोपाश्रये वा तिष्ठतो वस्त्रादि तस्करैरपहियते प्रमादतो वा नाशो भवति ततोऽधिकरणप्रसङ्गः, हा! गतं मे वस्त्रमित्यात्मनि शोकश्च, किञ्च-वस्त्रानुज्ञाने तत्सापेक्षता भवति, तदपेक्षायां च व्रताभाव इति, दातुर्दानादकार्यसिद्धिरपात्रे दानात्, आचेलक्यपरीषहश्च सूत्रेड|भिहितः, सोऽपि न सोढो भवेत्, प्रतिक्रुष्टं च परिग्रहनिवृत्ति प्रतिपादयता भगवता वस्त्रादिकग्रहणं, ततस्तग्रहणे दभगवदाज्ञाविलोपः, तल्लयौ च दीक्षानरर्थक्यं, तथा गृहस्था अपि वस्त्राणि परिदधति यतयोऽपि, ततो गृहस्थयतीनाम 4%ALOKHARACT KAMACROSAROGREGAROORIES हातुदानापादयतातिय ॥४१९॥ Main Education Intematos For Private & Personal use only imvw.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308