Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 243
________________ ROGRAA%CLEC+C वंदित्ता भणइ-मम पवावेह, ते नेच्छंति, तेण सयं लोओ कओ, ताहे से लिंगं दिण्णं, ते विहरिया, पुणो आगया, रण्णा आगमियं जहा सो सिवभूती पञ्चइतो इहमागतो, ततो सहावित वंदित्ता कंबलरयणं से दिनं, आयरिएहिं भणियं-किं | एएण महल्लमोल्लेण जईणं, तं किं गहियंति', तस्स अणापुच्छाए फालियं, साहुणो निसजातो कयातो, ताहे सो कसाइतो, अण्णया जिणकप्पिया वणिजति जहा-जिणकप्पिया य दुविहा पाणीपाया पडिग्गधरा य । पाउरणमपाररणा एकेका ते भवे दुविहा ॥१॥ दुगतिगचउकपणगं नव दस एक्कारसं व बारसगा। एए अट्ठ विग्गप्पा जिणकप्पे होति उवहिस्स ॥२॥ (प्रव. ) केसिंचि दुविहो उवही-रयहरणं मुहपोत्ती य, अन्नेसिं तिविहो-दो ते चेव तइतो * जाएगो कप्पो, चउबिहे दो कप्पा, पंचविहे तिन्नि, नवविहे रयहरणं मुहपोत्तिया तहा-पत्तं पत्ताबंधो पायढवणं च पायकेस| रिया। पडलाइ रयत्ताणं च गोच्छतो पायनिजोगो॥१॥(ओघ. ६७९) दसविहे एगो कप्पो वडिओ, एगारसविहे | दो कप्पा, बारसविहे तिण्णि, एत्यंतरे सिवभूइणा पुच्छियं-किमियाणिं एत्तिओ उवही धरिजइ! जेण जिणकप्पो न कीरइ, गुरुणा भणियं-न तीरइ इयाणिं, वोच्छिन्नो, सो भणइ-किं वोच्छिज्जइ ?, अहं करेमि, परलोगस्थिणा नणु सो चेव कायबो, किं उवहिपरिग्गहेण ', परिग्गहसम्भावे कसायमुच्छाभयाइया बहवो दोसा, तथाहि-वस्त्राद्युपकरण|धारणे यदि कथमपि च वस्त्रादिकं न भवति तदा श्रावकेभ्यस्तद्याचनीयम् , यात्रा च प्रवचनलाघवकरीति महान् । दोषः, तथा तेषु वस्त्रेषु परिभुज्यमानेषु शरीरस्वेदमलसम्पर्कतः षट्पदिकाः सम्मूच्छति, लसां च शरीरसङ्घर्षतः प्राणविपत्तिरिति प्राणातिपातव्रतभङ्गप्रसङ्गः, इ त्यसङ्गः, वस्त्राणि हि वर्षाकालादक अवश्यं प्रक्षालनीयानि, प्रक्षालने Jain Education Inter CC For Private & Personal Use Only F ww.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308