Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 241
________________ RRRR Ko++%**** ४ाजा भद्दिया सा आगया,भणइ-संदिसह, ताहे सा भणिया-चञ्च तित्यगरं पुच्छ, किंजं गोहामाहिलो भणइतं सञ्चं! किंवा दाज दुब्बलियपूसमित्तपमुहो संघो भणइ तंति?, ततो सा भणइ-मम अणुग्गहं देह, काउस्सग्गं गमणापडियायनिमित्तं, ततो ठिया काउस्सग्गं, ताहे सा भयवंतं तित्थयरं पुच्छिऊण आगया, भणइ-जहा संघो सम्मावादी, इयरो मिच्छावादी, ४] निण्हतो एस सत्तमो, ताहे सो भणइ-एसा अप्पडिआ वराइ, का एयाए सत्ती गंतूणवि!,तोऽविन सद्दहइ, ताहे पूसमित्ता तस्स समीवं गच्छंति, भणंति य-अजो! पडिवज मा उग्याडिजिहिसि, नेच्छइ, ताहे तेण संघेण बज्झो कतो बारसविहेणं संभोगेण-उवाहि १ सुय २भत्तपाणे ३, अंजली पग्गहे इय ४।दायणा ५ य निकाए ६ य, अन्भुटाणेत्ति ७ आवरे ॥१॥ किइकम्मस्स ८य करणे, वेयावच्चकरणे ९ इय । समोसरणे १० संनिसेज्जा ११ कहाए य निमंतणा १२॥२॥ इत्येवंलक्षणेन, ततो सो अणालोइयअपडिकतो कालगतो । गतः सक्षमो निन्हवः॥ तदेवमुक्ता देशविसंवादिनो निन्हवाः॥ साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते सञ्जाता इति प्रतिपादयन्नाह छवाससयाई नवुत्तराई तइआ सिद्धिं गयस्स वीरस्स । तो बोडिआण दिट्ठी रहवीरपुरे समुप्पन्ना ॥१४५॥(भा.) १ यदा सिद्धिं गतस्य भगवतो वीरस्य षट् वर्षशतानि नबोत्तराण्यतिक्रान्तानि तदा रथवीरपुरे बोटिकानां दृष्टिः समुत्पन्ना। कथमुत्पन्नति चेत् , उच्यते-रथवीरपुरं नगरं, तत्थ दीवगमुजाणं, तंमि अजकण्हा नाम आयरिया समोसढा, तत्थ एगो ४. साहस्सियमल्लो सिवभूइ नाम स रायाणमुवगतो-तुमं ओलग्गामि, राया भणइ-परिक्खामि, अण्णया राइणा भणितो-बच्च दाचामुंडाघरे सुसाणे कण्हचउद्दसीए बलिं देह, सुरा पसूओ य दिण्णो, अण्णे य पुरिसा भणिया-एवमेवं एयं बीहावेजा, सो %%A A%CAR RECENGALOCHARAC Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308