Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीआव- त्याचारके वियनान्निकर्मबन्धचिन्तायां कर्मोदयादभिनिविष्टो विप्रतिपन्नः तत्र कथानकानसभा न्यक मल- कानुवादपरां सङ्ग्रहगाथामाह- .
लः सप्तमो य० वृत्ती
दसपुरनगरुच्छ्रघरे अजरक्खिअपूसमित्ततिअगं च । गुट्ठामाहिल नवअट्ठमेसु पुच्छा य विझस्स ॥१४२॥ (भा.) उपोद्घाते
। दसपुरनगरुच्छुघरे-स्वकीये इक्षुगृहे आर्यरक्षितस्तोसलिपुत्राणामाचार्याणामन्तिके प्रव्रज्यां प्रतिपन्नः, तस्य चाचार्यपदो-11
पविष्टस्य पुष्पमित्रत्रिकमभूत्, तद्यथा-दुर्बलिकापुष्पमित्रः मृतपुष्पमित्रो वस्त्रपुष्पमित्रश्च , एतत् प्रागेव भावितं, विन्ध्यस्य ॥४१५॥ दुर्बलिकापुष्पमित्राचार्यप्रोक्तं व्याख्यानमनुभाषमाणस्य पार्थे गोष्ठामाहिलस्य शृण्वतो नवमेऽष्टमे च पूर्वे पृच्छाऽभवत्,
एषोऽक्षरार्थः। भावार्थः कथानकादवसेयः, तत्रायं प्रकृताभिसम्बन्धः-विंझो अणुभासमाणो गोद्वामाहिलस्स अट्टमे कम्मप्प
वायपुवे कम्मं परूवेइ, यथा किञ्चित्कर्म बद्धं भवति, किश्चित् बद्धस्पृष्टं, किंचित् बद्धस्पृष्टनिकाचितं च, तत्र यत जीवटू प्रदेशः सह सम्बन्धमात्रमेव समापन्नं तद्वद्धं, यथा-अकषायस्य ईर्यापथप्रत्ययं कर्म, तच्च कालान्तरस्थितिमनवाप्यैव है *जीवप्रदेशेभ्यो विघटते, शुष्ककुड्यापतितचूर्णमुष्टिवत्, बद्धस्पृष्टं नाम यत् प्रथमतो बर्द्ध-जीवेन सह संयोगमात्रमाप
नमित्यर्थः परिणामविशेषतः स्पृष्टम्-आत्मप्रदेशैरात्मीकृतमिति भावः, तच्च कालान्तरेण विघटते, आर्द्रलेपकुड्ये सस्नेहचूर्णवत्, बद्धस्पृष्टनिकाचित नाम तदेव बद्धस्पृष्टं गाढतराध्यवसायेन बद्धत्वादपवर्चनादिकरणायोग्यतां नीतं, तच्च कालान्तरेऽपि विपाकतोऽनुभवनमन्तरेण प्रायो नापगच्छति, गाढतरबद्धत्वात् , अयं च त्रिविधोऽपि बन्धः सूचीकलापं
॥४१५॥
"" दृष्टान्तीकृत्य सम्यगेव भावनीयः, गुणावेष्टितसूचीकलापोपमं बद्धं, लोहपबद्धसूचीसंघातसदृशं बद्धस्पृष्टं, अग्निततषनेना-18
+++MATKARISAX
Jain Education International
For Private & Personal use only
Saw.jainelibrary.org

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308