Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 409
________________ भ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः गतं दुर्भिक्षमित्येतद् विज्ञाय स्थानमाचरेः । वज्रस्वामी पुनर्भक्तं विमोक्तुं सपरिच्छदः ।१२४ । लघुक्षुल्लक एकस्तु तिष्ठेत्युक्तोऽपि साधुभिः । नाऽस्थादाख्याय भव्यानामथ व्यामोह्य तं गतः ।१२५ । शैलमेकमथाऽऽरुक्षत् क्षुल्लकोऽप्यनु तत्पदैः । नितम्बे तद्रेिः स्थित्वा पादपोपगमं व्यधात् ।१२६ । तापेन म्रक्षणमिव विलीय द्यां स जग्मिवान् । सुरैस्तन्महिमा चक्रे किमिदं मुनयोऽवदन् ।१२७ । आचख्युर्गुरवस्तेषां क्षुल्लः स्वार्थमसाधयत् । ऊचुस्ते दुःकष्किार तर्हि नाऽस्माकं स्वार्थसाधनम् ।१२८ । प्रत्यनीकामरी तत्र श्राविकारूपभाक् मुनीन् । न्यमन्त्रयद्भक्तपाने: पारणं क्रियतामिति ।१२९ । प्रत्यनीकेति तां ज्ञात्वा गुरवोऽन्यं गिरिं ययुः । कायोत्सर्गमधिष्ठात्र्यै चक्रुः साऽऽगत्य तानवक् ।१३०। पूज्याः ! सन्तु सुखेनाऽत्र ततस्तत्र समाधिना । चक्रुः कालं रथेनैत्य शक्रस्ताननमत्ततः ॥१३॥ प्रदक्षिणां रथस्थोऽदाद्वृक्षादीनप्यनामयत् । ते तथैवाऽस्थुरद्रिः स तद्रथावत इत्यभूत् ।१३२। वज्रसेनस्तु यः प्रेषि स सोपारपुरं गतः । धान्यमादाय लक्षणाऽपाक्षीत्तत्रेश्वरी सदा ।१३३। दध्यो चाऽत्र विषं क्षिावा स्मृत्वा पञ्चनमस्कृतिम् । कुर्मः समाधिना कालमिति तत्प्रगुणीकृतम् ।१३४ । स चाऽगात्तद्गहे साधुस्तेन तं प्रतिलाभ्य सा । स्वमाख्यचिन्तितं तस्य सोऽब्रवीन्मा कृथा इदम् ।१३५। *१. 'गताः' ल, ल, ख छ प. प. । आ. नि. सामायिकनियुक्तिः नयसमवतारद्वारे आर्यरक्षितः। गाथा-७७६ ३९६ 準準準準畢業举 举举举

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522