Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
EKE
आ. नि.
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४७१
रसवत्यां च जातायां भोजनार्थमुपाविशत् । पतद्ग्रहोपरि न्यस्तं पुरः स्थालं हिरण्मयम् ।९। स्वर्णरूप्यमयाऽनेककनोलानि च पार्श्वतः । कृते च भोजने सर्वैर्गतमुड्डीय पक्षिवत् ।१०। स्थालस्यापि प्रस्थितस्य धृतकर्णः स्थितः करे । अग्रेतनानां मार्गेण तत्पुनस्तत्क्षणाद्गतम् ।११। रिक्तं श्रीगृहमप्यासीनिधानैरप्यनश्यत । तस्याऽलङ्कारवस्त्राद्यैरपि सार्थः स नोज्झितः ॥१२॥ आपणेषु च येऽभूवत्रानापण्यौघराशयः । अदृशीकरणो मन्त्र इवाऽस्मर्यत तैरपि ।१३। ततो निःपुष्पुिण्यमात्मानं मत्वागादग्रहीद्वतम् । अमुञ्चन् स्थालखण्डं तद्गीतार्थो विहरन्नथ ।१४ । उत्तरमथुरापुर्या कथञ्चन स जग्मिवान् । यथाप्रवृत्त्या श्वशुरगृहे भिक्षार्थमाविशत् ।१५। विलोक्य तत्र निःशेषां साभिज्ञानां निजां श्रियम् । तथा गृहपतेस्तस्य भुञ्जानस्य पुरःस्थिताम् ।१६। उद्दामयौवनां बालां तालवृन्तकराम्बुजाम् । पश्यन्त्रितस्ततो यावन्मुनिरस्ति सविस्मयः ।१७। दत्तभिक्षोऽप्यसौ साधु न यातीति गृहाधिपः । अप्राक्षीत्किं मुने ! बाला प्रेक्षसे नेत्रकौमुदीम् ।१८। सोऽवदद्वालया नाऽर्थः श्रियं प्रेक्षे तवाद्भुताम् । भूतिस्त्वदर्जितेयं किं स ऊचेऽसौ क्रमागता ।१९। यद्येवं भद्र ! किं तर्हि खण्डभाजनभोज्यऽसि । मुने ! ईदृशमैवेतत्सन्धातुं नैव शक्यते ।२०।
सा. नि. 'कथम्'
द्वारम् सामायिकलाभे
कथाः संयोगवियोगे वणिजौ। गाथा-८४७
४७१
*****

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522