Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 503
________________ RRRRRI आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः ४९० आ.नि. आख्यंस्ते भूपतेः पुत्रः पुरोधस्तनयोऽपि च । एतौ द्वावपि बाधेते मुनीन् पाषण्डिनोऽपि च ।१८। अथाऽगात्तत्र सामर्षः कृताऽऽतिथ्यश्च साधुभिः । ऊचे भिक्षाऽऽनीयतां ते सोऽभ्यधादात्मलब्धिकः ।१९। स्वयं चचाल भिक्षार्थं स्थापनाकुलदर्शकः । राज्ञः पुरोधसश्चौकः प्रदर्श्य क्षुल्लकोऽवलत् ।२०। धर्मलाभं भणन्त्रुझैर्नृपसौधेऽविशन्मुनिः । मोर्वदेति वादिन्यो राजपन्यो विनिर्ययुः ।२१। तदाऽऽकर्ण्य मुनेः शब्दमेत्य नीत्वोपरि क्षणे । अनर्तयेतां तं वाद्यं स्वयं वादयतश्च तो ।२२।। पादभ्रष्टौ च तो दुष्टो हत्वा हस्ततलादिभिः । टालयित्वा तथाऽङ्गानि मुनिरुद्यानमीयिबान् ।२३। राज्ञा ज्ञातं कुतोऽप्येतत्सागरपिळधादिति । सोऽथ तत्रैत्य नत्वोचे प्रभो!ऽपत्ये दयां कुरु ।२४। मुनिरूचेऽत्र दण्ड्यस्त्वं यदागः सहसेऽनयोः । लातश्चेद् व्रतमेतौ तत्सज्जीकुर्वेऽन्यथा मृतिः ।२५। पृष्टी प्रपन्नं ताभ्यां तदागात्तत्र मुनिस्ततः । सज्जयित्वा दीक्षयित्वा तावादाय च सोऽगमत् ।२६ । ततोऽभून्मे हित इति सव्रतं नृपजोऽकरोत् । विजात्यन्तर्गतोऽस्मीति जुगुप्सां द्विजसूय॑धात् ।२७। द्वावपि द्यां गतौ मृत्वा सङ्केतं चक्रतुश्च तौ । बोध्यः पूर्वच्युतोऽन्येन च्युत्वाऽऽदौ द्विजसूस्ततः ।२८। ****** *** सा.नि. निरुक्तिद्वारम् समायिकरूपे सामायिके मेतार्यकथा । गाथा८६७-८६८ ४९० १. 'पाठभ्रष्टो' ल, : 'पाटभ्रष्टो' ख ल, छ प'पदभ्रष्टो' प, । २. व्रतं चेत्कुरुतोऽमू तत्सजीकुर्व... ल, । *********** ******

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522