Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघु-वृत्तिः
५०२
**********
धर्मस्ताभिः पुनस्तस्याः कथितः सर्वकामदः । ततो व्रतार्थिनी जाता मन्त्रिणं पृच्छति स्म सा । ९ । मन्त्र्यूचे व्रतमादत्स्व धर्मे मां बोधयेः परम् । तत्प्रपद्याऽथ साऽऽदाय चारित्रं त्रिदिवं ययौ ॥१० ॥ राजाऽप्यभूत्कथाशेषस्ततस्तं सचिवः सुतम् । रहः प्रकाश्य सर्वेषां सद्यो राज्ये न्यवेशयत् । ११ । क्रमादुग्रप्रतापोऽभूद्भूपतिः कनकध्वजः । मातोचे तं त्वयाऽऽराध्यो मन्त्री जीवितराज्यदः । १२ । मन्त्री सर्वेश्वरोऽथाभूत्तदाज्ञाकृनृपः पुनः । स्वप्नादिभिरथाऽबोधि मन्त्रिणं पोट्टिलासुरः । १३ । परं नाऽबोध्यथो देवः क्ष्मापं तं प्रत्यकोपयत् । नमत्यमात्ये राजाऽभूद्विमुखश्चकितोऽथ सः | १४ | वलन्ननुचरैर्मुच्यमान एकाक्यगाद् गृहे । गृहलोकोऽपि चाऽकार्षीत्प्रतिपत्तिं न कामपि ॥ १५ ॥ दध्यौ भीतस्ततो मन्त्री वरं मृत्युः स्वयं कृतः । राज्ञा पुनः कुमारेण मारणे तेजसो वधः | १६ | ततस्तालपुटं भुक्तं मृत्यवेऽभून मृत्युकृत् । कङ्कासिर्निहितः कण्ठे कुण्ठोऽभूत्सोऽपि नाछिनत् ॥१७॥ उद्बन्धने च तुत्रोट रज्जुः सज्जाऽपि तत्क्षणात् । अगाधेऽथाऽपतत्कूपे सोऽपि गाधोऽभवत्परम् ॥१८ । तृणकूटे प्रविश्याग्निज्वलितः सोऽपि नाज्वलत् । पुरान्निर्गच्छतश्चाऽथ पश्चादेत्यवशः करी । १९ । पुरस्तान्महती गर्त्ताऽभितोऽन्धङ्करणं तमः । मध्यस्थितस्य पतति शरासारः समन्ततः । २० । अथोचे दीनवदनो मन्त्री त्रायस्व पोट्टिले ! रुद्धा दिशश्चतस्रोऽपि व्रजामः कुत्र कथ्यताम् ॥२१ । • कुत्सितः मारः कुमारः, तेन । * तेजः प्रभावः, प्रागल्भ्यम्, तस्य ।
****************
******
आ. नि. सा. नि. निरुक्तिद्वारम् प्रत्याख्यानरूपसामायिके तेतलि कथा ।
गाथा-८७८
५०२

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522