Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 517
________________ आवश्यकनियुक्ति : श्रीतिलकाचार्य EXEX**** कथानकविषयः लघुवृत्तिः ६९ ।।५०४॥ वर्गणास्वरूपे दृष्टान्तः द्रव्यपरम्परायां प्रद्योतराज्ञः कथा चरणगुणप्राधान्ये दृष्टान्तः ज्ञानमाहात्म्ये उदाहरणम् समुदितज्ञानक्रियाफले अन्धपङ्गुदृष्टान्तः सामायिकलाभे पल्यादिदृष्टान्ताः अनुयोगाननुयोगे दृष्टान्ताः द्रव्याननुयोगे गोवत्सौ क्षेत्राननुयोगे कुब्जा कालाननुयोगे साधुः वचनाननुयोगे बधिरकुटुम्बम् ग्रामेयकः ग्रन्थे कथानकसूचिः (प्रथमो विभागः) गाथा पृष्ठक्रमाङ्कः | कथानकविषयः ३९-४० भावाननुयोगे- श्रावकभार्या सप्तपदी कोङ्कणदारकः नकुल: कमलामेला शाम्बः श्रेणिकः व्याख्यानविधौ दृष्टान्ताः गोक्रायकः १३३ चन्दनकन्थादिः १३३ शिष्यपरीक्षायां दृष्टान्ताः मुद्गशैल: कुटादिः गाथा पृष्ठक्रमाङ्कः १३४ * ग्रन्थे १३४ *कथानकसूचिः १३४ (प्रथमो १३४ विभागः) १३४ १३४ १३४ ॥५०४॥ १३३ kkk **

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522