Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 511
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः ४९८ दुःकष्कर्मनिर्गमद्वारकारिकाः कीटिका इमाः । उपको ममेत्येवं तासु ध्यानं बबन्ध सः ।२२। ।।८७१।। अमुमेवार्थमाह - जो तिहिं पएहिं सम्मं समभिगओ संजमं समारूढो । उवसमविवेयसंवरचिलायपुत्तं नमसामि ।।८७२।। 'सम्म'-सम्यक्त्वम् । उपशमविवेकसंवरप्रधानश्चिलातीपुत्रः उपशमविवेकसंवरचिलातीपुत्रस्तं मध्यमपदलोपी समासः ।। ८७२।। अहिसरिया पाएहिं सोणियगंधेण जस्स कीडीओ । खायंति उत्तमंगं तं दुक्करकारयं वंदे ।।८७३।। स्पष्टा । ।।८७३।। धीरो चिलाइपुत्तो मुइंगलीयाहिं चालणिव्व कओ । जो तह वि खजमाणो पडिवन्नो उत्तमं अटुं ।।८७४।। स्पष्टा । नवरं मृताङ्गे लयो यासां ता मृताङ्गलयाः कीटिकाः । उत्तमोऽर्थः, शुभः परिणामः ।।८७४।। अड्डाइज्जेहिं राइदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ।।८७५।। स्पष्टा ।।८७५।। अथ सङ्क्षपे आत्रेयकथा - नगर्या श्रीविशालायां जितशत्रुर्महीपतिः । ऋषयस्तत्र चत्वारः स्वस्वशास्त्राणि चक्रिरे ।१। आ. नि. सा.नि. निरुक्तिद्वारम् सक्षेपरूपे सामायिके आत्रेय कथा। गाथा८७२-८७५ 準準準準準準準準準準準準準準 ४९८

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522