Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 510
________________ F***** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः ४९७ निवृत्तास्ते गृहीत्वा स्वं श्रेष्ठी पञ्चसुतान्वितः । नयन्तं सुसुमां चेटमन्वधावत् कृतान्तवत् ।११। चेटोऽप्यशक्तस्तां वोढुं गृहीत्वा तच्छिरोऽव्रजत् । तस्थौ श्रेष्ठी सपुत्रोऽथ शोकातॊऽथ क्षुधादितः ।१२। हत्वा मां खादतेत्यूचे पुत्रान् याताऽथ पत्तनम् । तत्रैषुः किन्तु तेऽप्याहुः श्रेष्ठिवत्सर्व एव हि ।१३। श्रेष्ठ्युवाच पुनः पुत्रान् सर्वेषां मृत्युरस्तु मा । एतदेव वपुः पुत्र्याः खादित्वा गम्यते पुरे ।१४। तदेतैः कारणे गाढे पुत्रीमांसादनं कृतम् । एवं साधुभिराहारो ग्राह्यो महति कारणे ।१५। तेनाहारेण ते याता: संजाता भोगभागिनः । स्यादेवं कारणाहारात्साधुवर्गोऽपि सिद्धिभाक् ।१६। स च शीर्षाऽसिभृगच्छन् साधुमातापनापरम् । दृष्ट्वाऽऽचष्ट समासेन धर्ममाख्याहि मेऽधुना ।१७। नो चेत्तेऽपि शिरश्छेत्स्ये साधुधर्मोऽयमित्यवक् । समासादो उपशमो विवेकः संवरस्तथा ।१८। एकान्तेऽस्थात् प्रतिमया सोऽपि तां त्रिपदीं स्मरन् । जज्ञावुपशमः स्यादक्रोधस्येत्यत्यजत्क्रुधम् ।१९। विवेकः स्यादसङ्गस्य खड्गशीर्षे ततोऽमुचत् । संवृत्तेन्द्रियचित्तस्य संवरस्तं तथाऽकरोत् ।२०। तदा लोहितगन्धेन वज्रतुण्डाः पिपीलिकाः । शैलं भित्वोत्थिताश्चक्रुश्चालिनीमिव तद्वपुः ॥२१॥ आ. नि. सा.नि. निरुक्तिद्वारम् समासरूपे सामायिके चिलातीपुत्र कथा । गाथा-८७१ ४९७ १. एवं साधुभिराहार्यमशुद्धं गाढकारणे ।।१५।। ल, I. खगञ्च शीर्ष-शिरस्त्राणं च, इति द्वन्द्वः खड्गशीर्षे, ते ।

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522