Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
***********
४९६
आवश्यक- समासे चिलातीपुत्रकथा - नियुक्तिः विद्वन्मानी द्विजन्मैको जिनशासनहीलकः । वादेऽधिसभमाचार्यजित्वा शिष्यीकृतो बलात् ।। श्रीतिलका- स्थिरोऽभूदेवतावाक्याजुगुप्सां तु मुमोच न । भार्याऽदात्कार्मणं प्रेम्णा मृतस्तेन दिवं गतः ।२। चार्यलघु-वृत्तिः * तन्निर्वेदेन साऽप्यात्तव्रताऽनालोच्य तन्मृता । दिवं ययौ स पूर्णायुर्द्विजदेवस्ततश्च्युतः ।३।
पुरे राजगृहे श्रेष्ठी धनश्चेटी चिलातिका । तस्याः स्तनन्धयो नाना चिलातीपुत्र इत्यभूत् ।४। तत्प्राग्जन्मप्रियाप्यब्दैः कियद्भिः सुंसुमाभिधा । उपरिष्टात्पञ्चपुत्र्या धनस्यैव सुताभवत् ।५। स बालधारकस्तस्याश्चेटोऽथ श्रेष्ठिनाऽन्यदा । तचिह्ने विक्रियां कुर्वन् दृष्ट्वा निःसारितो गृहात् ।६। गत: सिंहगुहापल्लीमिष्टः पल्लीपतेरभूत् । गुणैः कैश्चित्ततस्तं स मुमूर्षुः स्वपदेऽकरोत् ।७। सोऽवक् चौरान राजगृहे धनसार्थपतेर्गृहम् । मुष्णीमोऽभ्येत्य वो द्रव्यं तत्पुत्री सुंसुमा मम ।८। दत्वाऽवस्वापिनीं प्राप्तो मुषितुं धनवेश्म तत् । धनो नष्टः सपुत्रोऽपि सोऽगादाऽऽदाय सुंसुमाम् ।९।
धनेनोक्तास्तलारक्षा निवर्तयत मे सुताम् । धनं वो मे सुता तेऽथाऽधावन्भग्नाश्च तस्कराः ।१०। * १. 'तत्पुत्रोऽजनि नामाऽस्य चिला०' ल, • पञ्चानाम् पुत्राणां समाहारः पञ्चपुत्री, तस्याः ।
आ. नि.
सा. नि. निरुक्तिद्वारम् समासरूपे सामायिके चिलातीपुत्र
कथा । गाथा-८७१ ४९६
**********

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522