SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ *********** ४९६ आवश्यक- समासे चिलातीपुत्रकथा - नियुक्तिः विद्वन्मानी द्विजन्मैको जिनशासनहीलकः । वादेऽधिसभमाचार्यजित्वा शिष्यीकृतो बलात् ।। श्रीतिलका- स्थिरोऽभूदेवतावाक्याजुगुप्सां तु मुमोच न । भार्याऽदात्कार्मणं प्रेम्णा मृतस्तेन दिवं गतः ।२। चार्यलघु-वृत्तिः * तन्निर्वेदेन साऽप्यात्तव्रताऽनालोच्य तन्मृता । दिवं ययौ स पूर्णायुर्द्विजदेवस्ततश्च्युतः ।३। पुरे राजगृहे श्रेष्ठी धनश्चेटी चिलातिका । तस्याः स्तनन्धयो नाना चिलातीपुत्र इत्यभूत् ।४। तत्प्राग्जन्मप्रियाप्यब्दैः कियद्भिः सुंसुमाभिधा । उपरिष्टात्पञ्चपुत्र्या धनस्यैव सुताभवत् ।५। स बालधारकस्तस्याश्चेटोऽथ श्रेष्ठिनाऽन्यदा । तचिह्ने विक्रियां कुर्वन् दृष्ट्वा निःसारितो गृहात् ।६। गत: सिंहगुहापल्लीमिष्टः पल्लीपतेरभूत् । गुणैः कैश्चित्ततस्तं स मुमूर्षुः स्वपदेऽकरोत् ।७। सोऽवक् चौरान राजगृहे धनसार्थपतेर्गृहम् । मुष्णीमोऽभ्येत्य वो द्रव्यं तत्पुत्री सुंसुमा मम ।८। दत्वाऽवस्वापिनीं प्राप्तो मुषितुं धनवेश्म तत् । धनो नष्टः सपुत्रोऽपि सोऽगादाऽऽदाय सुंसुमाम् ।९। धनेनोक्तास्तलारक्षा निवर्तयत मे सुताम् । धनं वो मे सुता तेऽथाऽधावन्भग्नाश्च तस्कराः ।१०। * १. 'तत्पुत्रोऽजनि नामाऽस्य चिला०' ल, • पञ्चानाम् पुत्राणां समाहारः पञ्चपुत्री, तस्याः । आ. नि. सा. नि. निरुक्तिद्वारम् समासरूपे सामायिके चिलातीपुत्र कथा । गाथा-८७१ ४९६ **********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy