Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 501
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः ४८८ तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जणे समो समो य माणावमाणेसु ।।८६७।। स्पष्टा । नवरं 'भावेन' परिणामेन ।।८६७।। तथा - नत्थि य से कोई वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नो वि पजाओ ।।८६८।। नास्ति च 'से' तस्य कोऽपि द्वेष्यः प्रियो वा, शेषं स्पष्टम् ।।८६८।। समायिके कथा - पुरमस्तीह साकेतं राजा चन्द्रावतंसकः । आद्या सुदर्शना राज्ञी द्वितीया प्रियदर्शना ।१। आद्यायाः सागरचन्द्रो मुनिचन्द्रश्च नन्दनौ । गुणचन्द्रबालचन्द्रौ द्वितीयस्याः पुनः सुतो ।। ज्येष्ठः सागरचन्द्राख्यो यौवराज्ये कृतः सुतः । कुमारभुक्तयेऽवन्ती मुनिचन्द्रस्य दत्तवान् ।३। चन्द्रावतंसको राजा स्वौकस्येवाऽन्यदा स्थितः । आदीपज्वलनं कायोत्सर्गो मेऽस्त्वित्यभिग्रही ।४। अन्धकारे विना दीपं कष्टं भावि प्रभोरिति । स्नेहेनाऽपूपुरद्दीपं यामे यामे च दीपकृत् ।५। आ. नि. सा.नि. निरुक्ति द्वारम् । समायिकरूपे सामायिके मेतार्यकथा । गाथा८६७-८६८ ४८८ १. 'मणो' ल । ******

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522