________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः
४८८
तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जणे समो समो य माणावमाणेसु ।।८६७।। स्पष्टा । नवरं 'भावेन' परिणामेन ।।८६७।। तथा - नत्थि य से कोई वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नो वि पजाओ ।।८६८।। नास्ति च 'से' तस्य कोऽपि द्वेष्यः प्रियो वा, शेषं स्पष्टम् ।।८६८।। समायिके कथा - पुरमस्तीह साकेतं राजा चन्द्रावतंसकः । आद्या सुदर्शना राज्ञी द्वितीया प्रियदर्शना ।१। आद्यायाः सागरचन्द्रो मुनिचन्द्रश्च नन्दनौ । गुणचन्द्रबालचन्द्रौ द्वितीयस्याः पुनः सुतो ।। ज्येष्ठः सागरचन्द्राख्यो यौवराज्ये कृतः सुतः । कुमारभुक्तयेऽवन्ती मुनिचन्द्रस्य दत्तवान् ।३। चन्द्रावतंसको राजा स्वौकस्येवाऽन्यदा स्थितः । आदीपज्वलनं कायोत्सर्गो मेऽस्त्वित्यभिग्रही ।४। अन्धकारे विना दीपं कष्टं भावि प्रभोरिति । स्नेहेनाऽपूपुरद्दीपं यामे यामे च दीपकृत् ।५।
आ. नि. सा.नि. निरुक्ति
द्वारम् । समायिकरूपे
सामायिके मेतार्यकथा ।
गाथा८६७-८६८
४८८
१. 'मणो' ल ।
******