SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः ४८९ ** तदा राजा पुरस्कृत्य सद्धर्मध्यानदीपिकाम् । भावव्रते समारुह्य निशाऽन्ते स्व:पुरं ययौ ।। राज्ये सागरचन्द्रोऽथ राजलोकैय॑वेश्यत । (ग्रन्था.-५५००) नाऽरज्यत परं राज्ये प्रव्रज्याराज्यकामुकः ।७। सपत्नीमातरं स्माह राज्यं हे अम्ब ! गृह्यताम् । एतत्ते पुत्रयोरस्तु व्रतं गृह्णाम्यहं पुनः ।। न स्वीचकार सा राज्यं तदा बालौ सुताविति । तद्राज्यद्धि वर्धमानां पश्यन्ती दुर्मनायिता ।९। राज्याऽनादानतः पश्चात् पश्चात्तापं व्यघत्त सा । छिद्राण्यन्वेषयामास तमन्तं नेतुमुत्सुका ।१०। ययौ राजान्यदोद्याने पूर्वादिष्टश्च सूदपः । प्रेषयञ्चेटिकाहस्ते मोदकं सिंहकेसरम् ।११। विमात्रा चेटिकाहस्तात्स पश्यामीत्युपाददे । विषाक्ताभ्यां स्वहस्ताभ्यां परामृश्याऽर्पितः पुनः ।१२। तया गत्वाऽर्पितो राज्ञस्तेनाऽऽदाय पुरस्थयोः । द्विधा कृत्वा क्षुधितयोस्तं वैमात्रेययोर्ददौ ।१३। मोदकं भक्षयन्तौ तौ विषावेगेन मूर्छितौ । राज्ञाऽऽदिष्टैर्महावैद्यैः स्वर्णपानेन सजितौ ।१४। पृष्टा दासी नृपेणाऽऽख्यदेतन्माताऽमुमस्पृशत् । शब्दयित्वाऽथ साऽभाणि पापिष्ठे ! किं त्वया कृतम् ।१५। दीयमानं तदा राज्यं नाऽऽत्तमेतह पुनः । व्यापाद्याऽकृतधर्मव क्षिप्तः स्यां नरके त्वया ।१६। अथ तत्पुत्रयोर्दत्वा राज्यं प्रव्रजितो नृपः । तेनाऽवन्त्याऽऽगता: पृष्टाः साधवस्तत्र किं सुखम् ।१७। आ. नि. सा. नि. निरुक्तिद्वारम् । समायिकरूपे सामायिके मेतार्यकथा । गाथा-८६८ ४८९ ******** * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy