________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघु-वृत्तिः
४८७
********
अथाऽन्यदा स निर्वित्र[ण्ण कामभोगोऽग्रहीन व्रतम् । निर्ममत्वेन विहरंश्चाऽऽययौ हस्तिनापुरे ।१२। तस्थौ बहिः प्रतिमया सुमेरुरिव निश्चलः । राजपाट्याऽऽगतैदृष्ट्वा पाण्डवैः पञ्चभिर्नतः ।१३। तत्र दुर्योधनोऽन्वागाज्जापितः केनचिन सः । स एष दमदन्तोऽहन्मातलिङ्गेन सोऽथ तम् ।१४। सैन्यैरेकैकशः क्षिप्तः सोऽस्मराशीकृतोऽस्मभिः । राज्ञः कोऽप्याऽऽख्यन्माद्रेयो दृषद्राशिममुं व्यधात् ।१५। राज्ञा विरूपं सोऽभाणि प्रस्तरास्तेऽपनिन्थिरे । मर्दितोऽभ्यज्य तैलेन क्षमितश्चातिभक्तितः ।१६ । भक्तेषु पाण्डुपुत्रेषु धार्तराष्ट्रे च हन्तरि । समो भावोऽभवत्तस्य राजर्षेरुपरि द्वयोः ।१७। अमुमेवार्थमाह - भा० निक्खंतो हत्थिसीसा दमदंतो कामभोगमपहाय । नवि रजइ रत्तेसुं दुद्वेसु न दोसमावजे ।।१५१।। स्पष्टा । नवरं कामप्रतिबद्धा भोगाः शब्दादयः 'कामभोगाः' ।।८६५।। मुनय एवंभूता एव स्युरित्याह - वंदिजमाणानसमुक्कसंति हीलिजमाणानसमुज्जलंति । दंतेणचित्तेणचरंतिधीरामुणीसमुग्घाइयरागदोसा ।।८६६ स्पष्टा ।।८६६ ।। तथा -
आ. नि. सा. नि. निरुक्तिद्वारम् शत्रमित्रसमचित्तरूपे सामायिके दमदन्तकथा ।
गाथा
८६६ भा.गा-१५१
४८७
********
E**
*