SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघु-वृत्तिः ४८६ तत्र शत्रु मित्रसमचित्तरूपे सामायिके कथा - इहास्ति भरतक्षेत्रे नगरं हस्तिशीर्षकम् । सुवृत्तरङ्गमुक्तौघं हस्तिशीर्षमिवोत्रतम् ॥१ ॥ दमदन्तः प्रभुस्तत्र धरित्रीधवपुंगवः । यः सौन्दर्याच्च शौर्याच्च विषमायुधदर्पहृत् ।२। इतः पुरं गजपुरं यद् दृष्ट्वा मन्यते जनः । साक्षात्स्वर्गः स एवायं वार्तेवान्याऽभिधायिनी | ३ | राज्यं युधिष्ठिरस्तत्र विधत्ते शक्रवद्दिवि । चतुर्भिर्बान्धवैर्लोकपालैरिव पुरस्कृतः ॥४। विषया इव जीवस्य दमदन्तस्य तेऽरयः । सोऽन्यदाऽगाद्राजगृहे जरासन्धस्य सन्निधौ ॥५ । पाण्डवास्तेऽथ तद्देशं मुमुषुः पुप्लुषुस्तथा । राजनीतिरियं राज्ञां बलवत्सु छलं बलम् ॥६॥ तदाकर्ण्य ससंरम्भः सर्वोघेण महाबलः । दमदन्तः क्षतारातिदन्तिदन्तः समागमत् ॥७॥ हस्तिनागपुरं तेन परितः परिवेषितम् । औत्पातिकाभ्रवलयेनेव मार्त्तण्डमण्डलम् ॥८ ॥ निर्यान्ति न बहिस्तेऽथ दमदन्तोऽभ्यधत्त तान् । भीरवः फेरव इव शून्ये स्वैरचरा ! अहो |९| अस्ति जीवितमन्तश्चेत्तत्रिःसरत सम्प्रति । कषितुं विक्रमस्वर्ण निकषोऽहं स एष वः ॥ १० ॥ निर्भत्सिता अपि न ते निर्जीवा इव निर्ययुः । दमदन्तो वलित्वाऽथ निजं नगरमागमत् । ११ । *************** आ. नि. सा. नि. निरुक्तिद्वारम् शत्रुमित्रसम चित्तरूप सामायिके दमदन्तकथा । गाथा - ८६५ ४८६
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy