SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आवश्यक- विरताविरतिः । संवृताऽसंवृतः स्थगिताऽस्थगितावद्यः । बालपण्डितं उभयक्रियत्वात् । देशैकदेशविरतिः, स्थूलसङ्कल्पितनियुक्तिः निरपराधप्राणिवधविरमणात् । अणुधर्मः साधुधर्माऽपेक्षया । अगारधर्मो गृहिधर्मः ।।८६३।। सर्वविरतिसामायिकनिरुक्तिमाह - श्रीतिलकाचार्यलघु-वृत्तिः * सामाइयं समइयं सम्मावाउ समास संखेवो । अणवजं च परिना पञ्चक्खाणे य ते अट्ठ ।।८६४।। ४८५ * समस्याऽरक्तद्विष्टस्याऽयनमायो गमनम्, समायः । स एव स्वार्थे इकणि सामायिकम् । 'इण् गतौ' अयनमयः सम्यग्, जीवेषु *दयाप्रधानोऽवबोध: समयः, सोऽस्याऽस्तीति मत्वर्थीये इके समयिकम् । सम्यग्वादः, सम्यग् यथाऽवस्थितवदनम् । समन्ताद् * दुःक[ष्कर्मणामासः क्षेपो यत्र स समासः । सङ्क्षेपः स्तोकाक्षरं सामायिकं द्वादशाङ्गार्थपिण्डनात् । अनवद्यं निःपा[ष्पापम् । सा. नि. परिः परित्यागार्थे ततश्च सावधपरित्यागाज्जातं ज्ञानं यत्र सा परिज्ञा । सावधव्यापारः प्रत्याख्यायतेऽनेन प्रत्याख्यानं सामायिकमित्यष्टौ निरुक्तिद्वारम् । निरुक्तानि ।।८६४॥ एषामष्टानामप्यनुष्ठातून् दृष्टान्तत्वेनाह - गाथा ८६४-८६५ दमदंते मेयजे कालगपुच्छा चिलाय अत्तेए । धम्मरुइ इला तेयलि सामइए अट्ठदाहरणा ।।८६५।। ४८५ १. 'बालपंडित' ल, ल, प, छ। आ. नि.
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy