SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ******** आवश्यक- सव्वजीवेहिं सुयं सम्मचरित्ताई सव्वसिद्धेहिं । भागेहिं असंखिज्जेहिं फासिया देसविरईओ ।।८६०।। नियुक्तिः सर्वजीवैः सांव्यवहारिकराशिगतैः सामान्यश्रुतं स्पृष्टम् । सम्यक्त्वचारित्रे सर्वसिद्धैः स्पृष्टे । सिद्धानामेवाऽसङ्ख्येय गैर्देशविरतिः स्पृष्टा, * श्रीतिलका एकनाऽसवयेयभागेन न स्पृष्टा, यथा मरुदेवास्वामिन्या ।। ८६०।। सम्यक्त्वनिरुक्तिमाह - चार्यलघु-वृत्तिः ४८४ सम्मदिट्ठि अमोहो सोही सब्भावदंसणं बोही । अविवजओ सुदिट्ठित्ति एवमाई निरुत्ताई ।।८६१।। * सम्यगविपरीता देवादी दृष्टिः सम्यग्दृष्टिः । अमोहोऽवितथग्रहः । शुद्धिर्मिथ्यात्वमलापगमात् । सन्तो यथावस्थिता भावाः स्वर्गादयस्तेषां * *दर्शनं सद्भावदर्शनम् । बोधि: परमार्थाऽवबोधः । अविपर्ययः तत्त्वाध्यवसाय: । सुष्टु दृष्टिः सुदृष्टिरिति एवमादीनि निरुक्तानि ।।८६१।।* श्रुतनिरुक्तान्याह - अक्खर सन्त्री सम्मं साईयं खलु सपज्जवसियं च । गमियं अंगपविटुं सत्तवि एए सपडिवक्खा ।।८६२।। उक्तार्था ।।८६२।। देशविरतिनिरुक्तिमाह - विरयाविरई संवुडअसंवुडे बालपंडिए चेव । देसिक्कदेसविरई अणुधम्मोऽगारधम्मो य ।।८६३ ।। १. 'संवुडमसंवुडे' ल । आ. नि. सा.नि. निरुक्तिद्वारम् । गाथा८६०-८६३ K***** 華業準準準準準 ४८४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy