SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आवश्यक- तिन्ह सहस्समसंखा सहसपुहत्तं च होइ विरईए । नाणाभवे आगरिसा एवइया हुंति नायव्वा ।।८५८।। नियुक्तिः नानाभवेषु जीवस्य त्रयाणां सामायिकानामाकर्षः सहस्राण्यसङ्ख्यानि, चतुर्थस्याकर्षः सहस्रपृथक्त्वम्, अनन्ताः सामान्यश्रुतस्याकर्षाः श्रीतिलका ।।।८५८॥ स्पर्शनाद्वारमाह - चार्यलघु-वृत्तिः ४८३ सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभागे पंच य सुयदेसविरईए ।।८५९।। सम्यक्त्वचारित्रसहिताः केवलिसमुद्धाताऽवस्थायां सर्व लोकं निरवशेषं स्पृशन्ति । श्रुतसामायिकसहिताः सप्तचतुर्दशभागान् स्पृशन्ति, अनि तेषामनुत्तरेषूत्पादात् । देशविरतिसहिताः पञ्चभागान् तमःप्रभायां तेषामप्युत्पादसम्भवात् ।।८५९।। किं सामायिकं कियद्भिर्जीवैः सा.नि. स्पृष्टमिति भावस्पर्शनामाह - : स्पर्शनाद्वारम् । गाथा* १. 'सव्व' ल, 1. अत्र पदार्थभेदोऽस्ति । हारिभद्रीयवृत्तौ 'पंच' इत्यस्यान्वयः 'सूय' 'देसविरई' इति द्वाभ्यां कृतः । तेन तात्पर्यार्थस्त्वयं-श्रुतसामायिकसहिताः "सप्तचतुर्दशभागान् स्पृशन्ति-अनुत्तरसुरेष्विलिकागत्यापेक्षया, चशब्दात् त (श्रुतसामायिकसहिताः) एव पञ्च भागान् स्पृशन्ति, तमःप्रभायां उत्पादसम्भावनया । देशविरताः * पश्चैव भागान् स्पृशन्ति, अच्युते उत्पादसम्भावनया । अधस्तु ते (देशविरताः) न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति, *श्रीमन्माणेक्यशेखरकृतदीपिकायामपि अधस्तु ते न यान्त्येव' इत्यनेन पदार्थभेदः, अत्र तु देशविरतानामपि तमःप्रभायामुत्पाद उक्तत्वात् ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy