Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
F*****
*
*
आवश्यक- * एतेभ्योऽपि सम्यक्त्वपतिता असङ्ख्यगुणाः । अत्रान्तरे प्राग्व्याख्याताऽग्रेतनगाथापूर्वार्धस्योत्तरार्धम्' - 'सेसा संसारत्था सुयपडिवडिया हु * नियुक्तिः ते सव्वे' शेषाः संसारस्थाः सामान्यश्रुतपतितास्ते सर्वे सम्यक्त्वपतितेभ्योऽनन्तगुणाः ।।८५१-८५२।। सम्यक्त्वादिपतितानां श्रीतिलका- * पुनस्तत्प्राप्तेः कियदन्तरमित्याह - चार्यलघु-वृत्तिः
आ. नि. कालमणंतं च सुए अद्धापरियट्टउ य देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ।।८५३।। ४८१
* सा. नि. अन्तर * इहाक्षरात्मकविशिष्टश्रुतस्यान्तरं जघन्यमन्तर्मुहूर्तः । सामान्याक्षरात्मके श्रुते एक जीवं प्रति अनन्तः काल उत्कृष्टमन्तरम् । अविरहित* सम्यक्त्वादिसामायिकस्यापि जघन्यमन्तर्मुहूर्त एवान्तरम् । आशातनाबहलानां तीर्थङ्कराद्याशातनाकारिणां अपार्दोऽद्धापुद्गलपरावर्तो देशोन * द्वारद्वयम् । * उत्कृष्टमन्तरं भवति ।।८५३।। उक्तं च । तित्थयरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसायंतो बहुसो अणंतसंसारिओ भणिओ।१।* गाथा* प्रवचनं सङ्घः । आचार्यों वज्रस्वाम्यादिः । गणधरो गौतमादिः । महर्द्धिकश्चामर्षोषध्यादिलब्धिमान् साधुः । अथ कियन्तं * ८५३-८५४ * कालमविरहेणैकोद्व्यादयो वा सामायिकं प्रतिपद्यन्ते इत्याह - सम्मसुयमगारीणं आवलियअसंखभागमित्ता उ । अट्ठसमया चरित्ते सव्वेसिं जहन्न दो समया ।।८५४।।
* ४८१ 'सम्मसुयमगारीणं' सम्यक्त्वश्रुतागारिणां-सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानां निरन्तरं प्रतिपत्तिकाल:- आवलिकाया *

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522