Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक- तिन्ह सहस्समसंखा सहसपुहत्तं च होइ विरईए । नाणाभवे आगरिसा एवइया हुंति नायव्वा ।।८५८।। नियुक्तिः
नानाभवेषु जीवस्य त्रयाणां सामायिकानामाकर्षः सहस्राण्यसङ्ख्यानि, चतुर्थस्याकर्षः सहस्रपृथक्त्वम्, अनन्ताः सामान्यश्रुतस्याकर्षाः श्रीतिलका
।।।८५८॥ स्पर्शनाद्वारमाह - चार्यलघु-वृत्तिः ४८३
सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभागे पंच य सुयदेसविरईए ।।८५९।। सम्यक्त्वचारित्रसहिताः केवलिसमुद्धाताऽवस्थायां सर्व लोकं निरवशेषं स्पृशन्ति । श्रुतसामायिकसहिताः सप्तचतुर्दशभागान् स्पृशन्ति, अनि तेषामनुत्तरेषूत्पादात् । देशविरतिसहिताः पञ्चभागान् तमःप्रभायां तेषामप्युत्पादसम्भवात् ।।८५९।। किं सामायिकं कियद्भिर्जीवैः
सा.नि. स्पृष्टमिति भावस्पर्शनामाह - :
स्पर्शनाद्वारम् ।
गाथा* १. 'सव्व' ल, 1. अत्र पदार्थभेदोऽस्ति । हारिभद्रीयवृत्तौ 'पंच' इत्यस्यान्वयः 'सूय' 'देसविरई' इति द्वाभ्यां कृतः । तेन तात्पर्यार्थस्त्वयं-श्रुतसामायिकसहिताः "सप्तचतुर्दशभागान् स्पृशन्ति-अनुत्तरसुरेष्विलिकागत्यापेक्षया, चशब्दात् त (श्रुतसामायिकसहिताः) एव पञ्च भागान् स्पृशन्ति, तमःप्रभायां उत्पादसम्भावनया । देशविरताः * पश्चैव भागान् स्पृशन्ति, अच्युते उत्पादसम्भावनया । अधस्तु ते (देशविरताः) न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति, *श्रीमन्माणेक्यशेखरकृतदीपिकायामपि अधस्तु ते न यान्त्येव' इत्यनेन पदार्थभेदः, अत्र तु देशविरतानामपि तमःप्रभायामुत्पाद उक्तत्वात् ।

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522