Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 495
________________ **%%%% ४८२ आ. नि. आवश्यक- असङ्घयभागसमयमात्राः समयाः । अष्टौ समयाश्चारित्रे । सम्यक्त्वादिसामायिकेषु सर्वेषु जघन्यतो द्वौ समयौ ।।८५४।। एषां नियुक्तिः प्रतिपत्तिविरहकालमाह - श्रीतिलका- सुयसम्म सत्तयं खलु विरयाविरईइ होइ बारसगं । विरईई पत्ररसगं विरहकालो अहोरत्ता ।।८५५।। चार्यलघु-वृत्तिः आद्यसामायिकयोः सप्त, तृतीयस्य द्वादश, चतुर्थस्य पञ्चदशाहोरात्रा उत्कृष्टो विरहकाल: । जघन्यश्चाद्ययोरेक: समय उत्तरयोस्त्रयः । *समयाः ।।८५५ ।। कियतो भवानेको जीवः सामायिकचतुष्कं प्रतिपद्यत इत्याह - समत्तदेसविरया पलियस्स असंखभागमित्ताउ । अट्ठभवा उ चरित्ते अणंतकालं च सुयसमए ।।८५६।। * 'सम्यक्त्वदेशविरताः' सम्यक्त्वदेशविरत्यादानभवाः क्षेत्रपल्यस्याऽसङ्घयभागे यावन्तः प्रदेशाः उत्कृष्टतस्तावन्तः । अष्टो *चारित्रादानभवाः ततः सिद्धिः । जघन्यस्त्वेको भवः सर्वेषाम् । अनन्तकालं सामान्यश्रुतसामायिकादानभवाः । जघन्यस्त्वत्राऽप्येको मरुदेवाया इव ।।८५६।। आकर्षद्वारमाह - * तिन्ह सहस्सपुहत्तं सयप्पुहत्तं च होइ विरईए । एगभवे आगरिसा एवइया हुंति नायव्वा ।।८५७।। * परिणामविशेषेण पुन: पुनर्ग्रहणमाकर्षः । उत्कर्षत एकस्मिन् भवे जीवस्य त्रयाणां सामायिकानामाकर्षः सहस्रपृथक्त्वम् । सर्वविरतेराकर्षः शतपृथक्त्वम् । जघन्यतस्त्वेक आकर्षः ।।८५७।। तथा - सा. नि. द्वयम् । गाथा८५५-८५७ . * BX

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522