Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक- विरताविरतिः । संवृताऽसंवृतः स्थगिताऽस्थगितावद्यः । बालपण्डितं उभयक्रियत्वात् । देशैकदेशविरतिः, स्थूलसङ्कल्पितनियुक्तिः
निरपराधप्राणिवधविरमणात् । अणुधर्मः साधुधर्माऽपेक्षया । अगारधर्मो गृहिधर्मः ।।८६३।। सर्वविरतिसामायिकनिरुक्तिमाह - श्रीतिलकाचार्यलघु-वृत्तिः
* सामाइयं समइयं सम्मावाउ समास संखेवो । अणवजं च परिना पञ्चक्खाणे य ते अट्ठ ।।८६४।। ४८५ * समस्याऽरक्तद्विष्टस्याऽयनमायो गमनम्, समायः । स एव स्वार्थे इकणि सामायिकम् । 'इण् गतौ' अयनमयः सम्यग्, जीवेषु
*दयाप्रधानोऽवबोध: समयः, सोऽस्याऽस्तीति मत्वर्थीये इके समयिकम् । सम्यग्वादः, सम्यग् यथाऽवस्थितवदनम् । समन्ताद् * दुःक[ष्कर्मणामासः क्षेपो यत्र स समासः । सङ्क्षेपः स्तोकाक्षरं सामायिकं द्वादशाङ्गार्थपिण्डनात् । अनवद्यं निःपा[ष्पापम् ।
सा. नि. परिः परित्यागार्थे ततश्च सावधपरित्यागाज्जातं ज्ञानं यत्र सा परिज्ञा । सावधव्यापारः प्रत्याख्यायतेऽनेन प्रत्याख्यानं सामायिकमित्यष्टौ निरुक्तिद्वारम् । निरुक्तानि ।।८६४॥ एषामष्टानामप्यनुष्ठातून् दृष्टान्तत्वेनाह -
गाथा
८६४-८६५ दमदंते मेयजे कालगपुच्छा चिलाय अत्तेए । धम्मरुइ इला तेयलि सामइए अट्ठदाहरणा ।।८६५।।
४८५ १. 'बालपंडित' ल, ल, प, छ।
आ. नि.

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522