________________
F*****
*
*
आवश्यक- * एतेभ्योऽपि सम्यक्त्वपतिता असङ्ख्यगुणाः । अत्रान्तरे प्राग्व्याख्याताऽग्रेतनगाथापूर्वार्धस्योत्तरार्धम्' - 'सेसा संसारत्था सुयपडिवडिया हु * नियुक्तिः ते सव्वे' शेषाः संसारस्थाः सामान्यश्रुतपतितास्ते सर्वे सम्यक्त्वपतितेभ्योऽनन्तगुणाः ।।८५१-८५२।। सम्यक्त्वादिपतितानां श्रीतिलका- * पुनस्तत्प्राप्तेः कियदन्तरमित्याह - चार्यलघु-वृत्तिः
आ. नि. कालमणंतं च सुए अद्धापरियट्टउ य देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ।।८५३।। ४८१
* सा. नि. अन्तर * इहाक्षरात्मकविशिष्टश्रुतस्यान्तरं जघन्यमन्तर्मुहूर्तः । सामान्याक्षरात्मके श्रुते एक जीवं प्रति अनन्तः काल उत्कृष्टमन्तरम् । अविरहित* सम्यक्त्वादिसामायिकस्यापि जघन्यमन्तर्मुहूर्त एवान्तरम् । आशातनाबहलानां तीर्थङ्कराद्याशातनाकारिणां अपार्दोऽद्धापुद्गलपरावर्तो देशोन * द्वारद्वयम् । * उत्कृष्टमन्तरं भवति ।।८५३।। उक्तं च । तित्थयरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसायंतो बहुसो अणंतसंसारिओ भणिओ।१।* गाथा* प्रवचनं सङ्घः । आचार्यों वज्रस्वाम्यादिः । गणधरो गौतमादिः । महर्द्धिकश्चामर्षोषध्यादिलब्धिमान् साधुः । अथ कियन्तं * ८५३-८५४ * कालमविरहेणैकोद्व्यादयो वा सामायिकं प्रतिपद्यन्ते इत्याह - सम्मसुयमगारीणं आवलियअसंखभागमित्ता उ । अट्ठसमया चरित्ते सव्वेसिं जहन्न दो समया ।।८५४।।
* ४८१ 'सम्मसुयमगारीणं' सम्यक्त्वश्रुतागारिणां-सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानां निरन्तरं प्रतिपत्तिकाल:- आवलिकाया *