SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ******** आवश्यक- सम्यक्त्वदेशविरत्योः प्रतिपत्तारः क्षेत्रपल्यस्याऽसङ्ख्यभागे यावन्तः प्रदेशास्तावन्त एवोत्कृष्टत एकस्मिन् समये स्युः ।* नियुक्तिः देशविरतिप्रतिपत्तृभ्यश्च सम्यक्त्वप्रतिपत्तारो असङ्खयेयगुणाः । 'सेढीअसंखभागो सुएत्ति' संवर्तितसमचतुरस्रसप्तरज्जूकृत-* * लोकैकप्रदेशात्मिका श्रेणिः, तस्या असङ्ख्यभागे यावन्तः प्रदेशास्तावन्तोऽक्षरात्मके सामान्यश्रुते एकदा प्रतिपत्तारः स्युः । 'सहस्सग्गसो * चार्यलघु-वृत्तिः * विरइ' सर्वविरतिं प्रति सहस्राग्रशः सहस्रादिसङ्ख्याः प्रतिपत्तारः । जघन्यतस्तु सर्वेषामप्येको द्वौ वा ।।८५०।। प्राक्प्रतिपन्नानाह - ४८० सम्मत्तदेसविरया पडिवन्ना संपयं असंखिज्जा । संखिजा य चरित्ते तीसुवि पडिया अणंतगुणा ।।८५१।। सुयपडिवन्ना संपइ पयरस्स असंखभागमित्ताओ । सेसा संसारत्था सुयपडिवडिया हु ते सव्वे ।।८५२।। साम्प्रतं वर्तमानसमये सम्यक्त्वं देशविरतिं च प्रतिपन्नास्तत्प्रतिपत्तृभ्यो जघन्यत उत्कृष्टतश्चासङ्खयेयगुणाः । उत्कृष्टाश्च जघन्येभ्यो * * विशेषाधिकाः । अत्रान्तरेऽग्रेतनगाथायाः पूर्वार्द्ध व्याख्येयम्, 'सुयपडिवन्ना संपइ पयरस्स असंखभागमित्ताओ' । श्रुतं * सामान्येनाक्षरात्मकं प्राक्प्रतिपन्नाः सम्प्रतिकाले प्रतरस्य समचतुरस्रसप्तरज्ज्वात्मकलोकसत्कस्य एकप्रादेशिकस्याऽसङ्खयेयभागे यावन्तः * * प्रदेशास्तावन्मात्राः । 'संखिज्जा य चरित्ते' सङ्ख्येयाः सङ्ख्यावन्तश्चारित्रे प्राक्प्रतिपन्नाः । 'तीसुवि पडिया अणंतगुणा', त्रिभ्योऽपि * * चारित्रदेशचारित्रसम्यक्त्वानां प्रतिपत्तृप्रतिपन्नेभ्यः सकाशात् चारित्रं प्राप्य पतिताः अनन्ताः । एतेभ्यो देशचारित्रपतिता असङ्ख्यगुणाः ।* आ. नि. सा.नि. 'कति' द्वारम् । ८५१-८५२ ४८०
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy