SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ *XXX XXX ४७९ आवश्यक- अब्भुट्ठाणे विणए परक्कमे साहुसेवणाए य । संमइंसणलंभो विरयाविरईइ विरईए ।।८४८।। नियुक्तिः 'अभ्युत्थाने' सुसाधुदर्शनादासनत्यजने 'विनये'ऽञ्जलिबन्धादौ 'परक्कमे' पराक्रमे परे रिपवः कषायास्तेषामाक्रमे-जये, 'साधुसेवनायां' च । श्रीतिलका *सम्यग्दर्शनलाभः विरताविरतेर्देशविरतेः, 'विरते'श्च सर्वविरतेः । कथमिति द्वारं गतम् ।।८४८॥ इदानीं कियञ्चिरमिति द्वारं - चार्यलघु-वृत्तिः सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुवकोडी देसूणा होइ उक्कोसा ।।८४९।। आ.नि. 'शेषयो'र्देशविरतिसर्वविरत्योर्देशोना वर्षाष्टकोना पूर्वकोटिः । सम्यक्त्वश्रुतयोः षट्षष्टिः सागराणामेवम् । दोवारे विजयाइसु गयस्स सा.नि. "कियनिरं' * तिन्निञ्चुए अहव ताई । अइरेग नरभविअ नाणा जीवाण सव्वद्धं ।१। स्पष्टा । सर्वेषां प्रतिपत्तिपरिणामस्त्वन्तर्मुहूर्त एव ।।८४१।। अधुना * * 'कति द्वारम् । कतीतिद्वारम् । कति कियन्तो वर्तमान समये सम्यक्त्वादिप्रतिपत्तार इत्याद्याह - गाथासम्मत्तदेसविरया पलियस्साऽसंखभागमित्ताओ । सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥८५०॥ ८४८-८५० * ४७९ * * १. शत्रवः ल। * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy