________________
*XXX
XXX
४७९
आवश्यक- अब्भुट्ठाणे विणए परक्कमे साहुसेवणाए य । संमइंसणलंभो विरयाविरईइ विरईए ।।८४८।। नियुक्तिः
'अभ्युत्थाने' सुसाधुदर्शनादासनत्यजने 'विनये'ऽञ्जलिबन्धादौ 'परक्कमे' पराक्रमे परे रिपवः कषायास्तेषामाक्रमे-जये, 'साधुसेवनायां' च । श्रीतिलका
*सम्यग्दर्शनलाभः विरताविरतेर्देशविरतेः, 'विरते'श्च सर्वविरतेः । कथमिति द्वारं गतम् ।।८४८॥ इदानीं कियञ्चिरमिति द्वारं - चार्यलघु-वृत्तिः सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुवकोडी देसूणा होइ उक्कोसा ।।८४९।।
आ.नि. 'शेषयो'र्देशविरतिसर्वविरत्योर्देशोना वर्षाष्टकोना पूर्वकोटिः । सम्यक्त्वश्रुतयोः षट्षष्टिः सागराणामेवम् । दोवारे विजयाइसु गयस्स सा.नि.
"कियनिरं' * तिन्निञ्चुए अहव ताई । अइरेग नरभविअ नाणा जीवाण सव्वद्धं ।१। स्पष्टा । सर्वेषां प्रतिपत्तिपरिणामस्त्वन्तर्मुहूर्त एव ।।८४१।। अधुना *
* 'कति द्वारम् । कतीतिद्वारम् । कति कियन्तो वर्तमान समये सम्यक्त्वादिप्रतिपत्तार इत्याद्याह -
गाथासम्मत्तदेसविरया पलियस्साऽसंखभागमित्ताओ । सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥८५०॥
८४८-८५०
*
४७९
*
*
१. शत्रवः ल।
*
*