Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ. नि.
最紧紧紧紧紧紧紧紧紧紧器紧業
४७६
पद्ये पोऽष्टपत्राणि पत्रे पत्रे तथैकके । द्वात्रिंशत्पात्रयुक्तानि नाटकान्यद्धतानि सः ।१०। तदानीमाऽऽययौ शक्रो दशार्णद्विरदोपरि । श्रीमद्वीरगुणग्रामस्फीतगीतवंशान्तरः ।११। त्रिभिर्विशेषकम् ।] दशार्णः प्रेक्ष्य तत्तादृगैश्वर्यं स्वर्गवासिनाम् । दध्यौ गर्वः कथमियांश्चक्रे टिट्टिभवन्मया ।१२। भगवान् वन्दितोऽनेकैर्वन्द्यते च महद्धिकैः । कीदृशो मर्त्यकीटोऽहं हाऽवज्ञातः प्रभुर्मया ।१३। स्वसैन्यं दिव्यसङ्गीताऽऽक्षिप्तं मुक्त्वा सपद्यपि । दशार्णभद्रराजेन्दुर्गत्वा नत्वा जिनेश्वरम् ।१४ । तदैव व्रतमादाय साधुपको निविष्टवान् । तद्गजारूढ एवेन्द्रः प्रदाय त्रिःप्रदक्षिणाम् ।१५। वन्दित्वा श्रीमहावीरं ततः साधूनमन् क्रमात् । दशार्णभद्रराजर्षि दृष्ट्वाऽग्रे विस्मितोऽवदत् ।१६।। पूरयित्वा प्रतिज्ञां स्वां राजर्षेऽहं त्वया जित: । क्षम्यस्त्रिधाऽपराधो मे इत्युक्त्वाऽऽनम्य तं ययौ ।१७। सत्कारे इलापुत्रः - एकस्मिन् कुत्रचिद्ग्रामे श्रुत्वा धर्म गुरोः पुरः । द्विज एकः सपत्नीकः परिव्रज्यामुपाददे ।१। तप्यते स्म तपस्तीव्र प्रीति गात्परं मिथः । 'धिग्जेति स्त्री शूद्रसङ्गविचिकित्सां व्यधात् पुनः ।२। मृत्वा तो जग्मतुः स्वर्ग तत्र सौख्येन तिष्ठतः । इतश्च भरतेऽमुष्मिनिलामण्डलमण्डनम् ।३। १. वशीतरः प छ । वशान्तरा ल । स्त्री धिग्जाऽहमिति गर्वण शूद्रसङ्गजुगुप्सां व्यधात् इत्यर्थः ।
********************
सा. नि. 'कथम्'
द्वारम् सामायिकलाभे
कथाः ऋद्धिदर्शने दशार्णभद्रः। गाथा-८४७ ४७६
「準準準準準準準準業樂業樂

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522