________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ. नि.
最紧紧紧紧紧紧紧紧紧紧器紧業
४७६
पद्ये पोऽष्टपत्राणि पत्रे पत्रे तथैकके । द्वात्रिंशत्पात्रयुक्तानि नाटकान्यद्धतानि सः ।१०। तदानीमाऽऽययौ शक्रो दशार्णद्विरदोपरि । श्रीमद्वीरगुणग्रामस्फीतगीतवंशान्तरः ।११। त्रिभिर्विशेषकम् ।] दशार्णः प्रेक्ष्य तत्तादृगैश्वर्यं स्वर्गवासिनाम् । दध्यौ गर्वः कथमियांश्चक्रे टिट्टिभवन्मया ।१२। भगवान् वन्दितोऽनेकैर्वन्द्यते च महद्धिकैः । कीदृशो मर्त्यकीटोऽहं हाऽवज्ञातः प्रभुर्मया ।१३। स्वसैन्यं दिव्यसङ्गीताऽऽक्षिप्तं मुक्त्वा सपद्यपि । दशार्णभद्रराजेन्दुर्गत्वा नत्वा जिनेश्वरम् ।१४ । तदैव व्रतमादाय साधुपको निविष्टवान् । तद्गजारूढ एवेन्द्रः प्रदाय त्रिःप्रदक्षिणाम् ।१५। वन्दित्वा श्रीमहावीरं ततः साधूनमन् क्रमात् । दशार्णभद्रराजर्षि दृष्ट्वाऽग्रे विस्मितोऽवदत् ।१६।। पूरयित्वा प्रतिज्ञां स्वां राजर्षेऽहं त्वया जित: । क्षम्यस्त्रिधाऽपराधो मे इत्युक्त्वाऽऽनम्य तं ययौ ।१७। सत्कारे इलापुत्रः - एकस्मिन् कुत्रचिद्ग्रामे श्रुत्वा धर्म गुरोः पुरः । द्विज एकः सपत्नीकः परिव्रज्यामुपाददे ।१। तप्यते स्म तपस्तीव्र प्रीति गात्परं मिथः । 'धिग्जेति स्त्री शूद्रसङ्गविचिकित्सां व्यधात् पुनः ।२। मृत्वा तो जग्मतुः स्वर्ग तत्र सौख्येन तिष्ठतः । इतश्च भरतेऽमुष्मिनिलामण्डलमण्डनम् ।३। १. वशीतरः प छ । वशान्तरा ल । स्त्री धिग्जाऽहमिति गर्वण शूद्रसङ्गजुगुप्सां व्यधात् इत्यर्थः ।
********************
सा. नि. 'कथम्'
द्वारम् सामायिकलाभे
कथाः ऋद्धिदर्शने दशार्णभद्रः। गाथा-८४७ ४७६
「準準準準準準準準業樂業樂