SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ **** आ. नि. आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७५ * * अथाऽऽख्यन् मुनयस्तेषां देवलोको न तादृशः । ततोऽनन्तगुणः सोऽस्ति दृश्यो देहेन नामुना ७। ततोऽभ्यधिकसञ्जातविस्मयानि सपद्यपि । तान्याभीराणि जगृहुव्रतं स्वर्गापवर्गदम् ।८। अथ ऋद्धिदर्शनाद्दशार्णभद्रः - दशार्णपुरनाम्नास्ति पुरं यद्भूतिनिर्जिते । भोगावत्यमरावत्यौ मुक्त्वा दृष्टिपथं स्थिते ।। दशार्णभद्रनामाऽभूपतिर्भूरिभूतिभाक् । य: सर्वमङ्गलानन्दी विरूपाक्षः परं न हि ।। पञ्च राज्ञीशतान्यस्य बभूवुर्लोललोचनाः । नानिमेषकरालाक्ष्यो बभुर्देव्योऽपि यत्पुरः ।। रूपयौवनलावण्यचतुरङ्गचमूधनैः । भूभृन्मम सम कोऽपि नास्त्येव त्रिजगत्यपि ।४। दशार्णकूट श्रीवीरेऽवतीर्णेऽचिन्तयन्नृपः । वन्दिष्येऽहं तथा प्रातर्यथा नावन्दि केनचित् ।५। सपोरः सचमूचक्रस्ततः सान्तःपुरो नृपः । प्रभुं नन्तुं प्रगेऽचालीचलयनचलामपि ।६। दध्यो शक्रोऽवधेर्ज्ञात्वा दशार्णनृपचिन्तितम् । वराकः कूपमण्डूकोऽनीक्षितस्वर्गवैभवः ।७। तद्र्वं खर्वतां नेतुं स्वसैन्येश्छादिताम्बरः । शक्रः स्वर्गादवातारीदाऽऽरुखैरावणं गजम् ।८। तस्याऽऽस्यानि विकुाष्टौ प्रत्यास्यं दशनाष्टकम् । दन्ते दन्तेऽष्टवापीश्च प्रतिवाप्यष्टपछिकाम् ।। सर्वमङ्गला - पार्वती * विरूपाक्षः महादेवः ।+ खर्वताम् - वामनताम् । * **** * सा. नि. 'कथम्' द्वारम् सामायिकलाभे कथाः ऋद्धिदर्शने दर्शाणभद्रः। गाथा-८४७ ४७५ * * ********* **********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy