SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७७ ******* आ. नि. इलावर्धननाम्नास्ति पुरमस्पर्धितं परैः । सत्योपयाचिता तस्मिन्निलानाम्नायस्ति देवता ।।। एका च श्रेष्ठिनी तत्र सिषेवे तां सुतार्थिनी । स च द्विजामरः स्वर्गाश्युत्वा तस्याः सुतोऽभवत् ।। तस्येलापुत्र इत्याख्या चक्रेऽत्युत्सवपूर्वकम् । स्त्रीजीवो विचिकित्सातः सञ्जज्ञे लापुत्रिका ।६। प्राप्तो स्मरकरिक्रीडावनं द्वावपि यौवनम् । नृत्यन्तीं लङ्घपुत्री तामिलापुत्रोऽन्यदक्षत ।७। अभवत्प्राग्भवप्रेम्णानुरागस्तस्य तां प्रति । नैव तस्य ददुस्ते तां सुवर्णेनाऽपि तोलिताम् ।८। अक्षयो निधिरस्माकमियं नेमां ददामहे [दद्महे । यदि नः सहचारी स्यादस्मद्विद्यां च शिक्षते ।। तदेतामेष लभते भूयसापि धनेन न । मुक्त्वा कुटुम्ब तत्कामस्तेषां सोऽथानुगोऽभवत् ।१०। शिक्षितः सोऽथ तद्विद्यां विवाहायाजितुं धनम् । वेणातटपुरे गत्वा ययाचेऽवसरं नृपम् ।११। इलापुत्रस्य नाट्यस्याऽवसरोऽदायि भूभुजा । स्वयं सान्तपुरः सोऽथ पौराः सर्वेऽपि चाऽविशन् ।१२। न्यस्तस्तत्र महान् वंशः फलकं तस्य चोपरि । न्यस्तो द्वौ द्वौ तथा लोहकीलको फलकान्तयोः ।१३। तस्योपरि ननर्तो रिलापुत्रो घनाशया । घनिनां द्वारि सौवर्णयष्ट्यां क्रीडामयूरवत् ।१४। अधस्तालचपुत्र्या च गाथकीवृन्दयुक्तया । गीतं गीतं रसस्फीतं प्रीतं सामाजिकैर्यतः ।१५। सच्छिद्रपादुकापादः करोपात्तासिखेटकः । उत्पत्योत्पत्य गगने ददानः किरणानि सः ।१६ । सा.नि. 'कथम्' द्वारम् सामायिकलाभे कथाः सत्कारे इलापुत्रः । गाथा-८४७ ४७७ * * * * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy