Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 490
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७७ ******* आ. नि. इलावर्धननाम्नास्ति पुरमस्पर्धितं परैः । सत्योपयाचिता तस्मिन्निलानाम्नायस्ति देवता ।।। एका च श्रेष्ठिनी तत्र सिषेवे तां सुतार्थिनी । स च द्विजामरः स्वर्गाश्युत्वा तस्याः सुतोऽभवत् ।। तस्येलापुत्र इत्याख्या चक्रेऽत्युत्सवपूर्वकम् । स्त्रीजीवो विचिकित्सातः सञ्जज्ञे लापुत्रिका ।६। प्राप्तो स्मरकरिक्रीडावनं द्वावपि यौवनम् । नृत्यन्तीं लङ्घपुत्री तामिलापुत्रोऽन्यदक्षत ।७। अभवत्प्राग्भवप्रेम्णानुरागस्तस्य तां प्रति । नैव तस्य ददुस्ते तां सुवर्णेनाऽपि तोलिताम् ।८। अक्षयो निधिरस्माकमियं नेमां ददामहे [दद्महे । यदि नः सहचारी स्यादस्मद्विद्यां च शिक्षते ।। तदेतामेष लभते भूयसापि धनेन न । मुक्त्वा कुटुम्ब तत्कामस्तेषां सोऽथानुगोऽभवत् ।१०। शिक्षितः सोऽथ तद्विद्यां विवाहायाजितुं धनम् । वेणातटपुरे गत्वा ययाचेऽवसरं नृपम् ।११। इलापुत्रस्य नाट्यस्याऽवसरोऽदायि भूभुजा । स्वयं सान्तपुरः सोऽथ पौराः सर्वेऽपि चाऽविशन् ।१२। न्यस्तस्तत्र महान् वंशः फलकं तस्य चोपरि । न्यस्तो द्वौ द्वौ तथा लोहकीलको फलकान्तयोः ।१३। तस्योपरि ननर्तो रिलापुत्रो घनाशया । घनिनां द्वारि सौवर्णयष्ट्यां क्रीडामयूरवत् ।१४। अधस्तालचपुत्र्या च गाथकीवृन्दयुक्तया । गीतं गीतं रसस्फीतं प्रीतं सामाजिकैर्यतः ।१५। सच्छिद्रपादुकापादः करोपात्तासिखेटकः । उत्पत्योत्पत्य गगने ददानः किरणानि सः ।१६ । सा.नि. 'कथम्' द्वारम् सामायिकलाभे कथाः सत्कारे इलापुत्रः । गाथा-८४७ ४७७ * * * * *

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522