________________
EKE
आ. नि.
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
४७१
रसवत्यां च जातायां भोजनार्थमुपाविशत् । पतद्ग्रहोपरि न्यस्तं पुरः स्थालं हिरण्मयम् ।९। स्वर्णरूप्यमयाऽनेककनोलानि च पार्श्वतः । कृते च भोजने सर्वैर्गतमुड्डीय पक्षिवत् ।१०। स्थालस्यापि प्रस्थितस्य धृतकर्णः स्थितः करे । अग्रेतनानां मार्गेण तत्पुनस्तत्क्षणाद्गतम् ।११। रिक्तं श्रीगृहमप्यासीनिधानैरप्यनश्यत । तस्याऽलङ्कारवस्त्राद्यैरपि सार्थः स नोज्झितः ॥१२॥ आपणेषु च येऽभूवत्रानापण्यौघराशयः । अदृशीकरणो मन्त्र इवाऽस्मर्यत तैरपि ।१३। ततो निःपुष्पुिण्यमात्मानं मत्वागादग्रहीद्वतम् । अमुञ्चन् स्थालखण्डं तद्गीतार्थो विहरन्नथ ।१४ । उत्तरमथुरापुर्या कथञ्चन स जग्मिवान् । यथाप्रवृत्त्या श्वशुरगृहे भिक्षार्थमाविशत् ।१५। विलोक्य तत्र निःशेषां साभिज्ञानां निजां श्रियम् । तथा गृहपतेस्तस्य भुञ्जानस्य पुरःस्थिताम् ।१६। उद्दामयौवनां बालां तालवृन्तकराम्बुजाम् । पश्यन्त्रितस्ततो यावन्मुनिरस्ति सविस्मयः ।१७। दत्तभिक्षोऽप्यसौ साधु न यातीति गृहाधिपः । अप्राक्षीत्किं मुने ! बाला प्रेक्षसे नेत्रकौमुदीम् ।१८। सोऽवदद्वालया नाऽर्थः श्रियं प्रेक्षे तवाद्भुताम् । भूतिस्त्वदर्जितेयं किं स ऊचेऽसौ क्रमागता ।१९। यद्येवं भद्र ! किं तर्हि खण्डभाजनभोज्यऽसि । मुने ! ईदृशमैवेतत्सन्धातुं नैव शक्यते ।२०।
सा. नि. 'कथम्'
द्वारम् सामायिकलाभे
कथाः संयोगवियोगे वणिजौ। गाथा-८४७
४७१
*****