SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७२ अथाऽऽकृष्याऽमुचत्खण्डं मुनिर्लग्नं च तत्र तत् । निर्गच्छन् शीघ्रमुत्थाय मुनिस्तेन विधृत्य सः ।२१। उक्तः कस्त्वं कुतो वाऽत्र प्राप्तोऽसि ब्रूहि सोऽब्रवीत् । स्वं स्वरूपं मुनिः सोऽथ प्रोचे ते श्रीरियं प्रभो! ।२२। आदितोऽपि प्रदत्तासौ तवैव वरकन्यका । तगृहाण मुने ! सर्वमात्मीयं मुच्यतां व्रतम् ।२३। विषयाः सुलभाः सोऽवग् व्रतमेतत्तु दुर्लभम् । तत्कथं सुलभार्थेऽहं व्रतं मुञ्चामि दुर्लभम् ।२४। कमला: समला: सर्वाः कामाः स्थामापहारिणः । तत्त्वमप्येषु मा रज्य परिव्रज्य सुखी भव ।२५। तदा तद्व्याख्ययाऽनेके प्रत्यबुध्यत जन्तवः । सप्तक्षेत्र्यां स सर्वस्वमुप्त्वा पश्चिममग्रिमम् ।२६। कलत्रपुत्रपुत्रीभिः सङ्गतः सङ्गवर्जितः । तस्यैव सनिधौ साधोः स तदैवाददे व्रतम् ।२७ । अथ व्यसने द्वौ भ्रातरौ - कुतोऽपि शकटेन द्वौ भ्रातरौ गच्छतः पथि । चक्रमण्डलिनी रथ्यास्थितां वीक्ष्याऽवदन्महान् ।१। शकटं टालयेतस्त्वं पापो नाऽटालयल्लघुः । ऊचे चास्यां विपन्नायां भ्रात: ! किं भावि सूतकम् ।२। श्रुत्वा सा संज्ञिनी तत्तचक्रच्छिन्ना मृता तदा । कुरुदेशे श्रीनिवेशे हस्तिनागपुरे पुरे ।३। १. टालय इतः त्वं इति सन्धिः । टालयेथास्त्वं - ल । 華擎華華華華華華藥華举業業業举華業 *樂樂藥華藥業業藥華藥 आ. नि. सा.नि. 'कथम्' द्वारम् * सामायिकलाभे कथाः संयोगवियोगे वणिजौ । गाथा-८४७ ४७२ *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy