SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ KKKKI आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४७३ आ. नि. सा.नि. कुले क्वापि बभूव स्त्री तां धनः श्रेष्ठ्युपायत । बृहच्छाकटिकस्यात्मा पूर्व तस्याः सुतोऽभवत् ।४। जीवितादप्यभीष्टं तं परां पुष्टिं निनाय सा । द्वितीयोऽप्युदरे तस्याः समुत्पन्नः स्वकर्मणा ।५। निविष्ट इव पाषाणो नाऽभीष्टो गर्भगोऽपि सः । प्राज्यैः पातनभेषजैः स कृतैरपि नाऽपतत् ।६। जातश्च वैरिवद् दृष्ट्वा दास्याश्छदितुमर्पितः । स दृष्ट्वाऽऽनीय पित्रा तु दास्याः कस्याश्चिदर्पितः ।७। अविज्ञातं जनन्या तं जनकोऽवर्धयत्सुतम् । महीयान् राजललितो गङ्गदत्तस्तु कन्यसः ।८। सुखादिकादिकं ज्यायान् यत्किञ्चिल्लभते ततः । विश्राणयति तस्यापि भागं भ्रातुः कनीयसः ।। तं विज्ञाय कुतोऽप्यम्बा दृष्ट्वा हन्ति यथातथा । अन्यदेन्द्रमहे जाते भुञ्जाने स्वजने जने ।१०। पित्राऽऽनीय निवेश्याऽधस्तल्पं यावत्स भोज्यते । सा तावत् प्रेक्ष्य धृत्वाऽथ केशेष्वाकर्षति स्म तम् ।११। चपेटायेस्ताडयित्वाऽक्षिपञ्चन्दनिकान्तरे । नीत्वाऽन्यत्र रुदन् सोऽथ स्नानं तातेन कारितः ।१२। तदा च तत्र भिक्षार्थमेकः साधुः समाययौ । श्रेष्ठी पप्रच्छ तं मातुः पुत्रोऽनिष्टः प्रभो ! भवेत् ।१३। मुनिरुवाच - यं दृष्ट्वा वर्धते कोपः स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण एष मे पूर्ववैरिकः ।१४ । यं दृष्ट्वा वर्धते स्नेहः क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण एष मे पूर्वबान्धवः ॥१५॥ 'कथम्' द्वारम् सामायिकलाभे कथाः व्यसने भ्रातरौ । गाथा-८४७ ४७३ ****** 準準準準準樂業藥
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy