Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आ. नि.
आवश्यक- दृष्टान्तदान्तिकयोजना त्वेवं जीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती । झाणं पहरणमिटुं गीयत्थत्तं च कोसलं ॥१॥ नियुक्तिः * दब्वाइजहोवायाऽणुरूवपडिवत्तिवत्तिया नीई । दक्खत्तं किरियाणं जं करणमहीणकालं तु ।२। करणं सहणं च तवोवसग्गदुग्गावईइ ववसाओ ।* श्रीतिलका- एएहिं सुनीरोगो कम्मरि जिणंति सव्वेहिं ।३। 'दव्वाइत्ति' द्रव्यादिषु यथोपायं' यथालाभं अनुरूपा प्रतिपत्तिस्तद्वर्तिता नीतिः । 'दुग्गावई है चार्यलघुवृत्तिःववसाओ' दुर्गापद्यपि सत्यां करणं तपसः, सहनं उपसर्गस्येत्येष व्यवसायः । एवं गुणयुक्तः साधुः कर्माणि विजित्य * ४५३
निर्मलसामायिकश्रियमासादयति । अथवेवमासादयतीत्याह - * दिढे सुएऽणुभूए कम्माण खए कए उवसमे य । मणवयणकायजोगे सुपसत्थे लब्भए बोही ।।८४४।।
दृष्टे जिनप्रतिमादौ सामायिकमवाप्यते यथा श्रेयांसेन भगवदर्शने प्राप्तम् । कथा प्रागुक्ता । श्रुते धर्मेऽप्याप्यते यथाऽऽनन्दकामदेवाभ्याम्, * *कथा उपासकदशाङ्गे । अनुभूते क्रियाकलापे यथा वल्कलचीरिणा पितुरुपकरणं प्रत्युपेक्षमाणेनाऽवाप्तम् । कर्मणां क्षये कृते यथा* *चण्डकौशिकेन । उपशमे च यथाऽङ्गऋषिणा । एतत्कथा योगसङ्ग्रहे वक्ष्यते । मनोवाक्काययोगे प्रशस्ते लभ्यते बोधिः सामायिकमित्यर्थः *
८४४।। अथवाऽनुकम्पादिभिरिदमवाप्यत इत्याह - * अणुकंपऽकामनिज्जर बालतवे दाणविणयविब्भंगे । संजोगविप्पओगे वसणूसवइड्डि सक्कारे ।।८४५।।
१. यथाऽगरिषिणा ल,ल. प. प. छ ख ।
सा.नि.
'कथम्'
द्वारम् ।
गाथा८४४-८४५
और
準準準業講業準準準準準準準:
४५३
***

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522