________________
आ. नि.
आवश्यक- दृष्टान्तदान्तिकयोजना त्वेवं जीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती । झाणं पहरणमिटुं गीयत्थत्तं च कोसलं ॥१॥ नियुक्तिः * दब्वाइजहोवायाऽणुरूवपडिवत्तिवत्तिया नीई । दक्खत्तं किरियाणं जं करणमहीणकालं तु ।२। करणं सहणं च तवोवसग्गदुग्गावईइ ववसाओ ।* श्रीतिलका- एएहिं सुनीरोगो कम्मरि जिणंति सव्वेहिं ।३। 'दव्वाइत्ति' द्रव्यादिषु यथोपायं' यथालाभं अनुरूपा प्रतिपत्तिस्तद्वर्तिता नीतिः । 'दुग्गावई है चार्यलघुवृत्तिःववसाओ' दुर्गापद्यपि सत्यां करणं तपसः, सहनं उपसर्गस्येत्येष व्यवसायः । एवं गुणयुक्तः साधुः कर्माणि विजित्य * ४५३
निर्मलसामायिकश्रियमासादयति । अथवेवमासादयतीत्याह - * दिढे सुएऽणुभूए कम्माण खए कए उवसमे य । मणवयणकायजोगे सुपसत्थे लब्भए बोही ।।८४४।।
दृष्टे जिनप्रतिमादौ सामायिकमवाप्यते यथा श्रेयांसेन भगवदर्शने प्राप्तम् । कथा प्रागुक्ता । श्रुते धर्मेऽप्याप्यते यथाऽऽनन्दकामदेवाभ्याम्, * *कथा उपासकदशाङ्गे । अनुभूते क्रियाकलापे यथा वल्कलचीरिणा पितुरुपकरणं प्रत्युपेक्षमाणेनाऽवाप्तम् । कर्मणां क्षये कृते यथा* *चण्डकौशिकेन । उपशमे च यथाऽङ्गऋषिणा । एतत्कथा योगसङ्ग्रहे वक्ष्यते । मनोवाक्काययोगे प्रशस्ते लभ्यते बोधिः सामायिकमित्यर्थः *
८४४।। अथवाऽनुकम्पादिभिरिदमवाप्यत इत्याह - * अणुकंपऽकामनिज्जर बालतवे दाणविणयविब्भंगे । संजोगविप्पओगे वसणूसवइड्डि सक्कारे ।।८४५।।
१. यथाऽगरिषिणा ल,ल. प. प. छ ख ।
सा.नि.
'कथम्'
द्वारम् ।
गाथा८४४-८४५
और
準準準業講業準準準準準準準:
४५३
***