SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ER आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४५२ स्पष्टा ।।८४०।। लब्धेऽपि मानुषत्वे धर्मे धर्मश्रुतेर्दुर्लभत्वमाह - 'आलस्स मोहवन्ना थंभा कोहा पमाय किविणत्ता । 'भयसोगा अन्नाणा वक्खेव कुतूहला रमणा ।।८४१।। * 'आलस्यात्' प्रतीतात्, 'मोहात्' गृहहट्टादेः, 'अवज्ञातः' किमेते जानन्ति, 'स्तम्भात्' जात्याद्यभिमानात्, 'क्रोधात्' दर्शनद्वेषात्, ‘प्रमादात्' * *निद्राविकथादेः, 'कृपणत्वात्' एभ्यः किमपि देयं स्यात्, 'भयात्' विषयादिभ्यो भयं दर्शयिष्यन्ति, 'शोकात्' इष्टवियोगादेः, 'अज्ञानात्' *कुबोधात्, 'व्याक्षेपात्' कार्यबाहुल्यात्, ‘कौतूहलात्' नटादिप्रेक्षणात्, 'रमणात्' चतुरङ्गादिखेलनात् ।।८४१।। * एएहि कारणेहिं लभ्रूण सुदुल्लहपि माणुस्सं । न लहइ सुई हियकरिं संसारुत्तारणिं जीवो ।।८४२।। * स्पष्टा । नवरं एतैरालस्यादिभित्रयोदशभिः कारणैः ।।८४२।। शत्रुभिरिवाऽपास्तैः सम्पूर्णसामग्रीको योध इव जयलक्ष्मी । साधुरविकलसामायिकश्रियं प्राप्नोतीत्याह - * जाणावरणप्पहरण जुद्धे कुसलत्तणं च नीई य । दक्खत्तं ववसाओ सरीरमारोगया चेव ।।८४३।। * यानं हस्त्यादि, आवरणं कवचादि, प्रहरणं खड्गादि, युद्धे कुशलत्वं च युद्धक्रियाज्ञानम्, नीतिश्च सङ्ग्रामे निर्गमप्रवेशरूपा, दक्षत्वम् * ॐ शीघ्रकारित्वम्, व्यवसायः शौर्यम्, शरीरं अविकलम्, आरोग्यत्वं अरोगता, एतद्गुणयुक्तो योद्धो जयलक्ष्मीमाप्नोति ।।८४३।। आ. नि. सा. नि. कथम् द्वारम् गाथा८४१-८४३ ४५२ ***********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy