SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ****** 赛蒙蒙蒙景素 ४५१ आवश्यक- स्पष्टा । नवरं 'संकमणकाले' भवान्तरसङ्क्रान्तिसमये ।।८३६ ।। कथं शोचतीत्याह - नियुक्तिः जह वारिमज्झच्छूढुव्व गयवरो मच्छउव्व गलिगहिओ । वग्गुरपडिउव्व मओ संवट्टइओ जहा पक्खी ।।८३७।। श्रीतिलकाचार्यलघुवृत्तिः स्पष्टा । नवरं 'वारि'र्गजबन्धभूः । 'संवर्ता'जालस्तं 'इत:' प्राप्तः ।।८३७ ।। तथा - * सो सोयइ मजरासमुच्छुओ तुरियनिद्दपक्खित्तो । तायारमविंदंतो कम्मभरपणुलिओ जीवो ।।८३८।। स जीव: मृत्युकारिणी जरा, 'मृत्युजरा' तया समाश्रितः । त्वरितनिद्राप्रक्षिप्तः त्वरितो' वेगवान् स च प्रायेण दीर्घ एव स्यात् बृहत् क्रमत्वात् * आ. नि. शीघ्रक्रमोत्पतनाञ्च । मन्थरस्तु मन्थरगतिरेव । ततस्त्वरितशब्देन दीर्घो लक्ष्यते । ततश्च दीर्घनिद्रा मरणम्, तया प्रक्षिप्त' इतस्ततो नीतः । सा. नि. * त्रातारमविन्दानोऽलभमानः । कर्मभरप्रणोदितः शोचति ।।८३८।। स चेत्थं मृतः कथं स्यादित्याह - * कथम् द्वारम् । काऊण अणेगाइं जम्मणमरणपरियट्टणसयाइं । दुक्खेण माणुस्सत्तं जइ लहइ जइच्छियं जीवो ।।८३९।। गाथा ८३७-८४० स्पष्टा - नवरं 'यदृच्छया' भवितव्यतावशात् ।।८३९॥ तं तह दुल्लहलंभं विजुलयाचंचलं च मणुयत्तं । लक्ष्ण जो पमायइ सो काउरिसो न सप्पुरिसो ।।८४०।। ४५१ १. 'वागुर० प ख छ । वागर० पल । . मुद्रिते 'जम्ममरण.' इति पाठः । K** * * *** * * * **** * **
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy