SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४५० ***************** पुव्वंते होइ जुगं अवरंते तस्स होइ समिला उ । जुगच्छिडुमि पवेसो इय संसइओ मणुयलंभो ।।८३३।। पूर्वान्ते समुद्रस्य युगं अपरान्ते तु शम्या ततो यथा युगस्य छिद्रे तस्याः प्रवेशः संशयितः, इत्येवं मनुष्यजन्मलाभः ।।८३३।। तथा - जह समिला पब्भट्ठा सागरसलिले अणोरपारंमि । पविसिज्ज जुगच्छिटुं कहवि भमंती भमंतंमि ।।८३४।। स्पष्टा । नवरं 'अणोरपारे' देश्यत्वादपारे इत्यर्थः ।।८३४।। सा चंडवायवीईपणुल्लिया अवि लभिज पुण छिटुं । न य माणुसाओ भट्ठो जीवो पडिमाणुसं लहइ ।।८३५।। स्पष्टा ।।८३५ ।। परमाणुदृष्टान्तमाह - देवेनैको महास्तम्भश्चरयित्वा विधाय च । अर्द्धखण्डानि खण्डानि क्षिावाऽथ नलिकान्तरे । मेरुचूलामथारुह्य फूत्कृते परमाणवः । तत्क्षणात्तेऽनिलोद्भूताः सर्वे जग्मुर्दिशोदिशम् ।। कोऽपि कुर्वीत तं स्तम्भं पुनस्तैरेव पुद्गलैः । एवं मानुष्यकाद् भ्रष्टो मनुष्यो न पुनर्भवेत् ।३। इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो । न कुणइ पारत्तहियं सो सोयइ संकमणकाले ।।८३६।। १. 'पुण' ल । आ. नि. सा.नि. कथम् द्वारे मनुष्यत्वदुर्लभतायां दशदृष्टान्ताः परमाणुः (१०)। ८३३-८३६ ४५० * * * * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy