SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ** * आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ४४९ स चक्राऽऽस्फालितो भग्नस्तथान्येषामपीषवः । अथाऽधृतिं नृपश्चक्रे धिगेतेर्धर्षितोऽस्म्यहम् ।२२। अथोचे मन्त्रिणा देव ! मा मैवमधृतिं कृथाः । अपरोऽप्यस्ति ते सूनुमत्पुत्रीकुक्षिसम्भवः ।२३। सुरेन्द्रदत्त इत्याख्यः सर्वकर्मसु कर्मठः । प्रतीत्यै च व्यधाद् धीमान् वहिकाक्षरदर्शनम् ।२४। आह्वयेत्युदिते राज्ञा मन्त्रिणाऽऽनाय्य दर्शितः । सोऽथाऽऽलिङ्गय नृपेणोचे स्नेहगद्गदया गिरा ।२५। राधावेधं विधायाऽत्र कृत्वाऽस्मन्मुखमुज्ज्वलम् । निर्वृत्तिं राज्यलक्ष्मी च त्वमुबह कुलोत्तम ! ।२६। स तदेवास्त्रमादाय शरं सन्धाय लक्षगम् । द्वाविंशतिं कुमारांस्तान् प्रत्यूहव्यूहकारिणः ।२७। चतुरो दासचेटांश्च चित्तविक्षोभदायिनः । आकृष्टासी नरौ द्वो च जल्पन्तावभितः स्थितौ ।२८। राधावेधो न चेजातः शिरश्छेदस्तदा तव । सोऽवमत्य समस्तांस्तान् योगीवैकाग्रमानसः ।२९ । दत्तदृग् बिम्बिते लक्षे ज्ञात्वा चक्राष्टकान्तरम् । पाञ्चालीवामदृक्वेधं व्यधात्क्षिप्वोर्ध्वगं शरम् ।३०। चक्रे जयजयारावः सर्वैरपि जनैस्तदा । निर्वृत्तिं परिणिन्ये स राज्यलक्ष्मीमवाप च ।३१। दुःकष्कि] रोऽयं यथा राधावेधो बलवतामपि । तथा मानुष्यकं जन्म दुःप्राष्पिापं पुनरप्यदः ॥३२। ।।८३२।। चर्मदृष्टान्तः प्रागुक्त एव । युगदृष्टान्तमाह - आ. नि. सा.नि. कथम् द्वारम् मनुष्यत्व दुर्लभतायां * दशदृष्टान्ताः । ॐ चक्रं (७) चर्म *(८) युगं(९)। गाथा-८३२ ४४९ ************** *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy